SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० १३ सू० ५२-६९ कुशीलादिनवानां वन्दनप्रशंसननिषेधः ३२५ वंदइ वंदंतं वा साइज्जइ ।। सू० ६०॥ जे भिक्खू नितियं पसंसइ पसंसंतं वा साइज्जइ॥सू० ६१॥जे भिक्खू काहियं वंदइ वंदंतं वा साइज्जइ ॥सू०६२ जे भिक्खू काहियं पसंसइ पसंसतं वा साइज्जइ ॥ सू०६३॥ जे भिक्खू पासणियं वंदइ वंदंतं वा साइज्जइ ।। सू० ६४॥जे भिक्खू पासणियं पसंसइ पसंसंत वा साइज्जइ ॥ सू०६५॥जे भिक्खू मामगंवदइ वंदंतं वा साइज्जइ ॥ सू०६६॥ जे भिक्खू मामगं पसंसइ पसंसंतं वा साइज्जइ ॥ सू० ६७॥ जे भिक्खू संपसारियं वंदइ वंदंतं वा साइज्जइ ॥सू० ६८॥जे भिक्खू संप सारियं पसंसइ पसंसंतं वा साइज्जइ ॥सू० ६९॥ __छाया-यो भिक्षुः कुशीलं वन्दते वन्दमानं वा स्वदते ॥ सू० ५२॥ यो भिक्षुः कुशीलं प्रशंसति प्रशंसन्तं वा स्वदते ॥सू० ५३॥ यो भिक्षुरवसन्न वन्दते वन्दमानं वा स्वदते ॥ सू० ५४। यो भिक्षुरवसन्न प्रशंसति प्रशंसन्त वा स्वदते ।।सू० ५५॥ यो भिक्षुः संसक्तं वन्दते वन्दमानं वा स्वदते ॥ सू० ५६।। यो भिक्षुः संसक्तं प्रशंसति प्रशंसन्तं वा स्वदते ॥ सु० ५७॥ यो भिक्षुर्यथाछन्द वन्दते वन्दमान वा स्वदते ॥ सू० ५८॥ यो भिक्षु. यथाछन्द प्रशंसति प्रशंसन्तं वा स्वदते ।। सू. ५९ । यो भिक्षु त्यिक वन्दते वन्दमान वा स्वदते । सू. ६०॥ यो भिक्षुत्यिक प्रशंसति प्रशंसन्तं वा स्वदते ॥ सू० ६॥ यो भिझुः काथिक' वन्दते वन्दमानं वा स्वदते ॥सू० ६२॥ यो भिक्षुः काथिकं प्रशंसति प्रशंसन्त वा स्वदते ॥ सू० ६३॥ यो भिक्षुः प्राग्निक वन्दते वन्दमान वा स्वदते ।। सू०६४ यो भिक्षुः प्राश्निक प्रशंसति प्रशसन्तं वा स्वदते ॥ सू० ६५॥ यो भिक्षुर्मामक वन्दते वन्दमानं वा स्वदते ॥ स०६६॥ यो भिक्षामक प्रशंसति प्रशंसन्तं वा स्वदते ॥स०६७॥ यो भिक्षुः सांप्रसारिक वन्दते वन्दमान वा स्वदते । सू० ६८॥ यो भिक्षुः सांप्रसारिक प्रशसति प्रशसंत वा स्वदते ॥ सू० ६४॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'कुसीलं कुशोलम्, तत्र कुत्सितं शीलं यस्य स कुशीलः तम् , अथवा कुत्सितेषु निन्दितेषु कर्मसु सुशीलं करोतीत्यतः कुशीलः, एवं वन्दनं प्रशसनं चाधिकृत्य कुशीला वसन्न-संसक्त-यथाछन्द-नैत्यिक-काथिकप्राश्निक-मामक-सांप्रसारिक-पर्यन्तं सूत्राणि पार्श्वस्थसूत्रवदेव व्याख्येयानि, तत्र कुशीलः, कुत्सितं शीलम् आचारो यस्य स कुशीलः, अथवा कुत्सितेषु निन्दितेषु कर्मसु शीलं स्वभावो यस्य स कुशीलः कौतुककर्मत आरभ्य विद्यामन्त्रचूर्णपर्यन्तकरणकारणादिभिरुपजीवी तं वन्दते०॥ सू० ५२॥ 'पसंसई' प्रशंसति ॥ सू० ५३।। 'ओसन्नं' अवसन्नम् , तत्र अवसन्नः यः सर्वामपि सामार्चारी वितथा करोति सः, तं वन्दते ॥ सू० ५४॥ प्रशंसति ।।सू० ५५।। 'संसत्त' संसक्तं, तत्र संसक्तः શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy