SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ०१३ सू० १३-१६ जन्यतीर्घिकादीनामागााढादिवचनात्याशातनानि० ३१३ जे भिखू अण्णउत्थियं वा गारत्थियं वा अण्णयरीए अच्चासायणाए अच्चासाएइ अच्चासाएंतं वा साइज्जइ ॥ सू०१६॥ छाया-यो भिक्षुरन्यतीर्थिकं वा गार्हस्थिकं वा आगाढं वदति वदन्तं वा स्वदते ॥ सू० १३॥ यो भिक्षुरन्यतीथिकं वा गार्हस्थिकं वा परुषं वदति वदन्तं वा स्वदते ॥१४॥ यो भिक्षुरन्यतीथिंक वा गार्हस्थिकं वा आगाढपरुष वदति वदन्तं वा स्वदते ॥ सू० १५॥ यो भिक्षुरन्यतीथिंकं वा गार्हस्थिकं वा अन्यतरया अत्याशातनया अत्याशातयति अत्याशा तयन्तं वा स्वदते ॥ सू० १६॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियं वा' अन्ययूथिकं वा तापसादिकं 'गारत्थियंवा' गार्हस्थिकं गृहस्थं वा 'आगाई' आगाढम्- आगाढवचनं कोपयुक्तवचनमित्यर्थः 'वयई' वदति-कथयति 'वयंतं वा साइज्जई' वदन्तमागाढवचनमन्यतीथिंकं गृहस्थं प्रति वा वदन्तं श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्ति ॥ सू० १३॥ एवं 'फरुसं परुषं कठोरवचनं वदति वदन्तं वा स्वदते ॥ सू० १४॥ तथा 'आगाढफरुसं' आगाढपरुषंकोपयुक्तकठोरवचनं वदति वदन्तं वा स्वदते सः ॥ सू० १५॥ एवम्-अन्यतीर्थिक गृहस्थं वा 'अण्णयरीए-अच्चासायणाए' अन्यतरया, अन्यतीथिकाशातना-अन्यतीर्थिकं प्रति 'संसारस्वरूपं ज्ञात्वापि त्वं जिनोक्तं धर्म नाचरसि, सावधक्रियामवलम्बसेऽतस्त्वां धिक्' इत्येवं कथनरूपा । गृहस्थाशातना-गृहस्थं प्रति त्वं गृहस्थः सन् द्वादश व्रतानि नाचरसे, रात्रिभोजनसंरम्भसमारम्भादिकार्य कुरुषेऽतस्त्वां धिक्' इत्येवं कथनरूपा, इत्यादिस्वरूपया एकया कयाचिदाशातनयाऽपि 'अच्चासाएई' अत्याशातयति-अन्यतीर्थिकस्य गृहस्थस्य वा आशातनां करोति 'अच्चासाएतं' अत्याशातयन्तं वा आशातनां कुर्वन्तं वा 'साइज्जई' स्वदते स प्रायश्चित्तभागी भवति ॥१६॥ एतदागाढादिकं कस्मिन् विषये किमर्थ वा नो वदेत् ? इत्यत्राह भाष्यकारः-'जाइकुल' इत्यादि। भाष्यम्--जाइ-कुल-रूव-भासा, गण-बल-परियाग-जस-तवो-लाभा। सत्त-वय-बुद्धि-धारण,-उग्गह-सीलं-समायारो ॥१॥ एएसु विसएमु य, गारत्थिय अनउत्थियं वावि । आगाढं फरुसं नो, वएज्ज आसायए नो वा ॥२॥ एएहिं वयणेहिं, साहू कुप्पेज किं पुणो अन्नो। एवं मम्मे वयणे, दोसा मरणाइया बहवो ॥३॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy