SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० १२ सू० ३-८ प्रत्याख्यानभङ्गादिनिषेधः २८५ अदृढत्वं जायेत, तथा अन्यं परित्यक्ष्यति करिष्यति चान्यमिति माया स्यात्, अन्यं भाषते अन्यं करोतीति मृषावादोऽपि भवेत्, एवं करणे सूत्रार्थपौरुषीणां विनाशोऽपि भवेत्, इत्यादयो बहवो दोषा भवन्ति तस्मात्कारणात् प्रत्याख्यानस्य भङ्गं न कुर्यात् न वा प्रत्याख्यानभङ्गं कुर्वन्तमनुमोदेत ॥ सू० ३ ॥ सूत्रम् — जे भिक्खू परित्तकायसंजुत्तं आहारं आहारेइ आहारतं वा साइज्जइ ॥ सू० ४ ॥ -- छाया - यो भिक्षुः परीतकायसंयुक्तमाहारमाहरति आहरन्तं वा स्वदते ॥४॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् निर भिक्षुः श्रमणः श्रमणी वा 'परित्तकायसंजुत्तं' परीत्तकायसंयुक्तं, तत्र परीतकायः - वनस्पतिकायः साधारण प्रत्येकेति - द्विविधो वनस्पतिकायः, तेन सचित्तवनस्पतिकायेन संयुक्तं संमिलितम् आहारम् - अशनपानखाद्यस्वाद्यात्मकचतुर्विधमाहारम् ' आहारेइ' आहरति भुङ्क्ते तथा 'आहारेंतं वा साइज्जइ ' आहरन्तम् सचित्तवनस्पतिकायसंयुक्तमशनादिकं भुञ्जानं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ४ ॥ सूत्रम् - जे भिक्खू सलामाईं चम्माई धरेइ धरेंतं वा साइज्जइ ॥ छाया - यो भिक्षुः सलोमानि वर्माणि धरति घरन्तं वा स्वदते ||सू० ५|| चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'सलोमाई' सलोमानि - रोमयुक्तानीत्यर्थः 'चम्माई' चर्माणि मृगादीनाम् ' घरेइ' घरति स्वसमीपे उपभोगाय स्थापयति तत्रोपविशति तत्र निषीदति तत्र त्वग्वर्तनं च करोति, तथा 'धरें वा साइज्जइ' धरन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति तेषां दुष्प्रतिलेख्यत्वात् । देशविशेषे हिमबाहुल्यादिकारणवशाच्चर्मधारणमावश्यकं भवेत्ततस्तद्विषयकोऽयं निषेध इि विवेकः ॥ सू० ५ ॥ सूत्रम् - जे भिक्खू तणपीढगं वा पलालपीढगं छगणपीढगं वेत्तपीढगं परवत्थेोच्छन्नं अहिट्ठेइ अहितं वा साइज्जइ ॥ सू० ६ ॥ छाया - यो भिक्षुः तृणपीठकं वा पलालपीठकं वा छगण (गोमय) पीठकं वा वेत्रपीठकं वा परवस्त्रेणावच्छन्नमधितिष्ठति अधितिष्ठन्तं वा स्वदते ॥ सू० ६ || चूर्णी - 'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'तणपीढगं वा तृणपीठकं वा, तत्र तृणो दर्भादिकः, तस्य पीठमित्यर्थः तृणमयमासनमिति यावत् શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy