SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिःउ० ९ सू० ६ राजादीनां दौंवारिकभक्तादिभक्तनिषेधः २०५ दिकमानीय मह्यं त्वं देहीत्येवं न वदेत् किन्तु साधूनामाचारगोचरं जानन्ती सा 'रायंतेपुरिया वएज्जा' राजान्तःपुरिका एव वदेत-कथयेत्-अशनादिकाहारजातग्रहणाय समुपस्थितोऽयं श्रमणः, अस्यान्तःपुरगमनं न कल्पते इत्यालक्ष्यान्तःपुरिका स्वयं श्रमणमेवं कथयेत्–'आउसंतो समणा' हे आयुष्मन् ! श्रमण ! यत् 'णो खलु तुझं कप्पई' नो खलु तव कल्पते 'रायंतेपुरे निक्खमित्तए वा पविसित्तए वा' राजान्तःपुरे प्रतिनिष्क्रामितुं निस्सर्तुम् प्रवेष्टुं वा प्रवेशंकर्तु वा 'आहारेयं पडिग्गहं' आहर देहि इमं प्रतिग्रहं भवदीयं पात्रं मह्यं समर्पय, 'अतो अहं रायंतेपुराओ' अतोऽहं राजान्तःपुरात् 'असणं वा' इत्यादि अशनादिचतुर्विधमाहारं 'अभिहडं आहट्ट' अभिहृतमाहृत्य भवतां समीपमानीय भवते 'दलयामि' ददामि 'जो तं एवं वयंति पडिसुणेई' यः कश्चित् श्रमणः श्रमणी वा तामन्तःपुरिकां एवं पूर्वोक्तप्रकारेण वदन्तीं कथयन्ती प्रतिशृणोति तस्या वचनमङ्गीकरोति तथा 'पडिसुणेतं वा साइज्जइ' प्रतिशृण्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥सू० ५॥ सूत्रम्--जे भिक्खू रण्णा खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं दुवारियभत्तं वा पसुभत्तं वा भयगभत्तं वा बलिमत्तं वा कयगभत्तं वा हयभत्तं वा गयभत्तं वा कंतारभत्तं वा दुब्भिक्खभत्तं वा दुक्कालभत्तं वा दमगभत्तं वा गिलाणभत्तं वा बदलियाभत्तं वा पाहुणभत्तं वा पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ।।सू० ६॥ छाया-यो भिक्षुःराज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानां दौवारिकभक्तं वा पशभक्तं वा भृतकभक्तं वा बलिभक्तं वा क्रयकभक्तं वा हयभक्तं वा गजभक्तं वा कान्तारभक्तं वा दुर्भिक्षभक्तं वा दुष्कालभक्तं वा द्रमकभक्तं वा ग्लानभक्तं वा बलिकाभक्तं वा प्रावूर्णभक्तं वा प्रतिगृह्णाति प्रतिगृहन्तं वा स्वदते ॥सू० ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रणो' इत्यादि राजादीनां 'दुवारियभत्तं वा १' द्वौवारिकभक्तं वा राज्ञां द्वारपालादिकार्थ सम्पादितं यद् भक्तमोदनादिकं तत् प्रतिगृह्णातीत्यग्रिमेण सम्बन्धः 'पसुभत्तं वा २' पशुभक्तं वा राज्ञां पशूनां गवादीनां कृते सम्पादितं यत् भक्तं तत् २, 'भयगभत्तं वा ३' भृतकभक्तं वा-राजादिगृहे कर्मचारिनिमित्तं संपादितं भक्तं वा ३, 'बलिभत्तं वा ४' बलिभक्तं वावायसादिनिमित्तं निष्पादितं भक्तं वा ४, 'कयगभत्तं वा ५' क्रयकभक्तं वा-क्रीत्वा समानीतदासदास्यर्थ सम्पादितं भक्तं वा ५, 'हयभत्तं वा ६, हयभक्तं वा अश्चादिकृते सम्पादितं भक्तं वा 'गयभत्तं वा' गजभक्तं वा गजाद्यर्थं संपादितं भक्तं वा ७ 'कंतारभत्तं वा ८' कान्तारभक्तं वा' अटवीमुल्लध्य समागतानामर्थाय अटवीं गमनार्थाय वा यदोदनादिकं શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy