SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ १९८ निशीथसूत्रे कुत्रचित् स्तूपमुद्दिस्यापि लोका उत्सर्वं कुर्वन्ति तादृशस्तूपमहोत्सवेषु वा 'चेइयमहेसु वा' चैत्यमहोत्सवेषु वा चैत्यानि नाम मृतक दाहस्थाने क्रियमाणाश्चिह्नविशेषाः श्मशानादिषु निर्मिता भवन्ति तेषां महोत्सवेषु 'रुक्खमहेसु वा' वृक्षमहेषु वा कुत्रचित् वृक्षविशेषं वटपिप्पलादिकमुद्दिश्य उत्सवाः क्रियन्ते तेषु 'गिरिमहेसु बा' गिरिमहेषु वा, तत्र गिरयः पर्वताः, तानुद्दिश्य क्रियमाणा महोत्सवाः पर्वतादिकमुद्दिश्यापि यत्र महोत्सवाः क्रियन्ते तत्र 'दरिमहेसु वा' दरीमहेषु वा, तत्र दरी-गिरिकन्दरा, तदुद्देशेन क्रियभाणा महोत्सवा दर्गमहाः तेषु वा 'अगडमहेसु वा' अगडमहेषु वा, यत्र कूपसमीपे पशूनां जल पानार्थ गर्तादिकं करोति तादृशगर्तविशेषा अगडा:, तेषां महोत्सवेषु 'तडागमहेषु वा' तडागमहेषु वा, तत्र तडागः सामान्यजलाशयः, तदुद्देशेन क्रियमाणा उत्सवाः तडागमहाः, षुव 'दहमहेसु वा' हृदमहेसु वा, तत्र हृदो नाम अगाधजलाशयः, तदुद्देशेन क्रियमाणा उत्सवा हूदमहाः, तेषु वा, 'ईमहेसु वा नदीमहेषु वा नदीविशेषमुद्दिश्य क्रियमाणेषु महोत्सवेषु 'सरमहेसु वा' सरोमहेषु वा, तत्र सरः तडागविशेषः तदुद्देशेन क्रियमाणा महोत्सवा: सरोमहाः, ते वा 'सागरमहेसु वा ' सागस्महेषु वा - समुद्रमुद्दिश्य क्रियमाणमहोत्सवेषु वा 'आगर महेसु वा ' आकरमहेषु वा, तत्राकरः सुवर्णादीनामुद्गमस्थानं, तदुद्देशेन क्रियमाणा उत्सवा आकरमहाः, तेषु आकस्महेषु वा 'अण्णयरेसु वा तहप्पगारे विरूवरूवेसु महामहेसु' अन्यतरेषु वा तथाप्रकारेषु पूर्वोक्तमहोत्सवसदृशेषु विरूपरूपेषु नानाप्रकारकेषु महामहेषु अन्यजातीयकेष्वपि जन्मपरिणयनादि - महामहोत्सवेषु जायमानेषु तत्र 'असणं वा ४' अशनादिकं चतुर्विधमाहारम् उपलक्षणात् वस्त्रपात्रादिकं वा 'पडिग्गाहेइ' प्रतिगृह्णाति 'पडिगार्हतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदतेऽनुमोदते । यो हि भिक्षुरुपर्युक्तेषु महोत्सवेषु गत्वा राज्ञा मूर्द्धाभिषिक्तादीनां वा अशनादिकं स्वयं गृह्णाति अन्यद्वारा ग्राहयति वा गृह्णन्तं वा अनुमोदते । एतानि महारम्भस्थानानि अत्र षट्कायोपमर्दनं भवति, एषु स्थानेषु राजादीनां भिक्षाग्रहणे साधोः रसलोलुपता सिध्यति, षट्कायो पमर्दनजन्या दोषा अपि समापद्येरन्, तस्मात् कारणादत्रतो यदि यः साधुरशनादिकं गृह्णाति सोऽवश्यं प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गानवस्थादिका दोषा अपि समापद्यन्ते इति भावः ॥ १५ ॥ 1 सूत्रम् — जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं उत्तरसालंसि वा उत्तरगिहंसि वा रीयमाणाणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहे पडिग्गार्हतं वा साइज्जइ ॥ सू० १६ ॥ छाया - यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्द्धाभिषिक्तानां उत्तरशालायां वा उत्तरगृहेषु वा रीयमाणानाम् अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते ||सू० १६ ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy