SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ १८२ निशीथसूत्रे छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अङ्के वा पर्य३ वा निषीदयेत् वा त्वग्वर्तयेत् वा निषीदयन्तं वा त्वग्वर्तयन्तं वा स्वदते ॥ सू० ७८॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्ख्' यः कश्चिद् भिक्षुः श्रमणः 'माउग्गामस्स' मातृप्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'अंकंसि वा' अङ्के वा-स्वकीयोत्सङ्गे 'पलियकंसि वा' पर्यके वा, तत्र पर्यङ्कः 'मंच' 'पलंग' इति भाषाप्रसिद्धः, तदुपरि 'णिसीयावेज्ज वा' निषीदयेत् वा उपवेशयेत् 'तुयट्टावेज्ज वा' त्वरवर्तयेत् वा-शयनं कारयेत् 'णिसीयावेतं वा' निषीदयन्तं वा उपवेशयन्तं वा 'तुयट्टावेतं वा' त्वग्वर्तयन्तं वा शाययन्तं वा 'साइज्जइ' स्वदते अनुमोदते । यो भिक्षमैथुनसेवनेच्छया स्त्रियं स्वाङ्के पर्यः वा उपवेशयति वा शाययति वा तथा स्वाङ्के उपवेशयन्तं वा शाययन्तं वा श्रमणमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति ॥सू० ७९ ॥ सूत्रम्--जे भिक्खू माउग्गामस्स मेहुणवडियाए अंकंसि वा पलियंकंसि वा णिसीयावेत्ता वा तुयट्टावेत्ता वा असणं वा पाणं वा खाइमं वा साइमं वा अणुग्घासेज्ज वा अणुपाएज्ज वा अणुग्घासंतं वा अणुपाएतं वा साइज्जइ ॥ सू० ७१ ॥ छाया-यो भिक्षुर्मातृग्रामस्य मैथुनपतिज्ञया अङ्के वा पर्यके वा निषद्य त्वग्वतयित्वा अशनं वा पानं वा खाद्य वा स्वाद्य वा अनुग्रासयेद्वा अनुपाययेद्वा अनुग्रासयन्तं वा अनुपाययन्तं वा स्वदते ॥सू० ७९।।। चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः ‘माउग्गामस्स' मातृप्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'अंकसि वा' अङ्क वा 'पलियंकसि वा' पर्य” वा “णिसीयावेत्ता वा' निषध 'तुयट्टावेत्ता वा' त्वावर्तयित्वा वा अशनं वा पानं वा खाद्यं वा स्वायं वा 'अणुग्घासेज्ज वा' अनुग्रासयेद्वा 'अणुपाएज्ज वा' अनुपाययेद् वा 'अणुग्यासंत वा' अनुग्रासयन्तं वा 'अणुपाएतं वा' अनुपाययन्तं वा अन्यम् 'साइज्जई' स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनात्मविराधनादिदोषा भवन्ति ॥ सू० ७९ ॥ सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अण्णतरं तेइच्छं आउट्टइ आउटतं वा साइज्जइ ॥ सू० ८०॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy