SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ 00 ७५ ७६ सू. सं. विषयः ५२- ऋतुबद्धिक-वर्षावासिक शय्यासंस्तारकाधिक्ये तदनपसरणनिषेधः ।। ५३- प्रातिहारिकशय्यासंस्तारकस्य द्वितीयवारमाज्ञामन्तरेण बहिर्नयननिषेधः । ७२ ५४-५५ एवं सागारिकसत्कप्रातिहारिक-सागारिकसत्कशय्यासंस्तारकस्य बहिनयननिषेधः । ७३-७४ ५६-५७ गृहीतप्रातिहारिकशण्यासंस्तारकं तत्स्वामिनेऽदत्वा, यथागृहीतं चादत्वा विहारनिषेधः । प्रातिहारिकसागारिकसत्कशय्यासंस्तारके विपणष्ट तदगवेषणनिषेधः । स्वल्पस्याप्युपधेरप्रतिलेखननिषेधः । ६०- प्रायश्चित्तकथनपूर्वकमुद्देशकपरिसमाप्तिः । ७६ ॥ इति द्वितीयोद्देशकः समाप्तः ॥२॥ ॥अथ तृतीयोद्देशकः॥ आगन्त्रागाराऽऽरामागारादिषु अन्यतीर्थिकादिकमेकं पुरुषम् , एकांस्त्रियम् , अनेकान् पुरुषान् , अनेकाः स्त्रियश्चाधिकृत्य तेभ्योऽवभाष्याव. भाष्य अशनादियाचननिषेधपरकाणि चत्वारि सूत्राणि । ७७-८० ५-८ एवमेव कुतूहलार्थ गतेभ्यः पूर्वोक्तेभ्यः पूर्वोक्तरीत्या अशनादियाचननिषेधः । ८०-८३ ९-१२ आगन्त्रागारादिस्थितान्यतीर्थिकायेकपुरुषबहुपुरुषैकस्त्रीबहुस्त्रीभ्योऽ. भिहत्य दीयमानाशनादि प्रतिषेध्य पुनः पश्चाद् गत्वाऽवभाष्यावभाष्य याचननिषेधपरकाणि चत्वारि सूत्राणि । ८४-८६ गृहपतिप्रतिषिद्धे कुले द्वितीयवारं तत्र भिक्षार्थप्रवेशनिषेधः । संखडिप्रलोकनबुद्धया तत्र गत्वाऽशनादिग्रहणनिषेधः । भिक्षार्थ गतस्य त्रिगृहव्यवधानेनानीताशनादेग्रहणनिषेधः । १६-७१ पादामार्जनादिप्रकरणम् । ८८-१०६ १६-२१ आत्मनः पादयोः आमार्जन-प्रमार्जन-संबाहन-परिमर्दन-तैलादिम्रक्षणा भ्यञ्जन-लोघाद्युल्लोलनोद्वर्तनाऽचित्तशीतोष्णजलोच्छोलन-प्रधावन-फूत्करण रजननिषेधात्मकानि षट् सूत्राणि । ८८-९१ २२-२७ एवं कायमाश्रित्य एतान्येव षट् सूत्राणि । શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy