SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ पृ. सं. ३७-४० ॥ अथ द्वितीयोद्देशकः ॥ सू. सं. विषयः १-८ दारुदण्डकपादप्रोञ्छनस्य-करण ग्रहण-धरण-वितरण-विभाजन-परिभोगद्वयर्धमासाधिकतद्धरण-शुष्कीकरण-निषेधः । ३३-३६ ९- अचित्तप्रतिष्ठितगन्धस्य रागद्वेषभावेन-आघ्राणनिषेधः । ___ ३६ १०-१० पदमागोंदकवीणिका-सिक्कक-सौत्रिकादिचिलिमिलीनां, तथा सूची-पिप्प लक-नखछेदनक-कर्णशोधनकानां च स्वहस्तेनोत्तरकरणनिषेधः । १८-२० लघुस्वक (ईषत् ) परुषवचन-मृषावादा-ऽदत्तादाननिषेधः । ४०-४३ २१- लघुस्वकाचित्तशीतोष्णजलेन हस्तादीनामुच्छोलनप्रधावननिषेधः । ४३-४४ २२-२३ कृत्स्न (अखण्ड) चर्म-कृत्स्नवस्त्रधारणनिषेधः । ४४-४८ २४ - अभिन्नवस्त्रधारणनिषेधः । ४८ २५-२६ अलाबुपात्रादीनां दण्डकादीनां च स्वहस्तेन परिघटनादिनिषेधः । ४९-५० २७-३१ निजक-पर-वर-बल-लव-गवेषितपात्रधारणनिषेधः ।। ५०-५२ ३२-३७ नैत्यिकानपिण्ड-पिण्ड-नैत्यिकापार्द्धभाग-भाग-न्यूनार्द्धभागपरिभोगनैत्यिकवासनिषेधः । ५२-५५ ३८- दानात् पूर्व पश्चाच्च संस्तवकरणनिषेधः । ५५-५६ स्थिरवास-विहरमाणभिक्षुकयोः पूर्वपश्चात्संस्तुतकुले पूर्व प्रविश्य पश्चाद् भिक्षाचर्यार्थ गमननिषेधः । ५७-५९ ४०-४२ अन्यतीथिकादिना सह भिक्षार्थ गाथापतिकुलप्रवेश-विचारभूमि-विहारभूमि - गमन-ग्रामानुग्रामविहरणनिषेधः । ५९-६२ ४३-४४ गृहीतभोजनपानजातमध्यात् सुरभिवर्णाद्युपेताहारपानपरिभोगेतरपरिष्ठापननिषेधः । ६२-६४ परिवर्द्धितमनोज्ञभोजनजातस्यादूरस्थितसाधर्मिकादिपृच्छामन्तरेण परि ष्ठापननिषेधः । ४६-४९ सागारिकपिण्डग्रहण-परिभोगा-ऽज्ञाततत्कुलभिक्षार्थप्रवेश-तन्निश्रयाऽशनादि-- याचननिषेधः । ६६-६९ ऋतुबद्धिकशय्यासंस्तारकस्य प्रत्यर्पणे पर्युषणोल्लङ्घननिषेधः । ५१- एवं वर्षावासिकशय्यासंस्तारकस्य वर्षावासानन्तरं प्रत्यर्पणे दशरात्रोल्लङ्घननिषेधः । ७०-७१ ५० શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy