SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० १ सू० ४८ पात्रस्थातिरेकबन्धनकालमर्यादा २३ र्थादिबन्धेन बध्नाति-बन्धनं करोति कारयति 'बंधतं वा साइज्जई' बध्नन्तं-बन्धनं कुर्वाण स्वदतेऽनुमोदते स प्रायश्चित्तभाग्भवति ।। सू० ४७ ।। अत्राह भाष्यकार:भाष्यम्-बंधत्तिगाइरित्तेण, पायं बंधइ जो जई । विहिणाऽविहिणा वावि, से पावइ य दूसणं॥ छाया-बन्धत्रिकातिरिक्तेन, पात्रं बध्नाति यो यतिः । विधिनाऽविधिना वाऽपि, स प्राप्नोति च दूषणम् ॥ अवचूरिः-'बंधत्तिगा' इत्यादि । यः कैवल्यप्रापकज्ञानदर्शनचारित्रार्थ यतमानो यतिः बन्धत्रयातिरिक्तेन बन्धनत्रयादधिकेन चतुर्थबन्धनादिना पात्रमलाबूप्रभृतिकम् विधिना मुद्रिकादिसंस्थानेन, अविधिना स्वस्तिकादिसंस्थानेन बन्धनेन बध्नाति बन्धनं करोति कारयति, स दूषणमाज्ञाभङ्गादिदोषजातं प्राप्नोति तस्मात् कथमपि विधिनाऽविधिना वा चतुर्थेन बन्धनेन यतिः पात्रस्य बन्धन न कुर्यादिति ॥ सू० ४७॥ सूत्रम्-जे भिक्खू अइरेगबंधणं पायं दिवड्डाओ मासाओ परेण धरइ धरतं वा साइज्जइ ॥ सू० ४८॥ छाया-यो भिक्षुरतिरेकबन्धनं पात्र द्वयर्धात् मासात्परं धरति, धरन्तं वा स्वदते ॥ सू०४८॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अइरेगबंधणं पायं' अतिरेक त्रिबन्धनादधिकं बन्धनम् , तेन बद्धं पात्रम् 'दिवड्ढाओ मासाओ' द्वयर्धात् मासात् एकं मासं परिपूर्ण द्वितीयमासस्या? भागः पंचदशदिनानि, तस्मात् द्वयर्धमासात् 'परेण' परेण परतः यदि द्वयर्धमासादधिक कालपर्यन्तं 'घरेइ' धरति धारयति । 'धरंतं वा साइज्जइ' धरन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्ती भवति ॥ सू० ४८ ॥ ___ अत्राह भाष्यकारःभाष्यमू-अवलक्खणबंधणओ, होइ पमाओ असंजमो तत्तो । तेण य आणाभंगो, पडई तत्तो य संसारे ॥ छाया---अपलक्षणबन्धनतो भवति प्रमादः असंयमस्तस्मात् । तेन च आज्ञाभङ्गः, पतति तस्माच्च संसारे ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy