SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ निरयावलिकासूत्र “सा चेल्लणा भूमिथलं पमज, वत्थाइ सव्वं पडिलेक्ख भावा । बद्धा सदोरं मुहवत्तिमासे, सामाइयं तं कुणए तिकालं ॥ १॥" छाया-" सा चेल्लना भूमिस्थलं प्रमार्य, वस्त्रादि सर्व प्रतिलेख्य भावात् । बद्ध्वा सदोरां मुखवस्त्रीमास्ये, सामायिकं तत् कुरुते त्रिकालम् ॥१॥" ___ अन्यदा कूणिकः सर्वालङ्कारविभूषितः स्वमातुश्चेल्लनादेव्याश्चरणौ वन्दितुं समागतस्तत्र तामार्तध्यानयुक्तां दृष्ट्वा वन्दमानः कूणिकराजः स्वजननी पृच्छति-हे मातः ! यदहं खलु स्वयमेव महाराज्याभिषेकेण विशालराज्य " सा चेल्लणा भूमिथलं पमज्ज, वथाइ सव्वं पडिलेक्ख भावा । बद्धा सदोरं मुहवत्तिमासे, सामाइयं तं कुणए तिकालं " ॥ १ ॥ वह चेलना महारानी विधिपूर्वक पहले प्रमाणिका (पूँजनी ) से भूमिको पूँज लेती थी, बाद वस्रोंकी प्रतिलेखना (पडिलेहणा) करके मुँहपर सदोरक मुखवत्रिका बांधकर तीनों कालमें सामायिक करती थी। ___एक समय कूणिक महाराज सब अलंकार पहिने हुए अपनी माता चेल्लना महारानीके पास चरण-वन्दनके लिए आये। अपने पतिके दुःखसे दुःखित आर्तध्यानयुक्त अपनी माताको देखकर कहने लगे-हे जननी ! मैं स्वयं बड़े राज्यके अभिषेकसे अभिषिक्त होकर विशाल राज्यश्रीका अनुभव कर रहा हूँ, इससे तुम्हारे “सा चेल्लणा भूमिथलं पमज्ज, वत्थाइ सव्वं पडिलेक्ख भावा । वद्धा सदोरं मुहवत्तिमासे सामाइयं तं कुणए तिकालं ॥ १॥" તે ચેલ્લના મહારાણું વિધિપૂર્વક પહેલાં ગુચ્છાથી ભૂમિને પુંજી પછી વસ્ત્રોની પ્રતિલેખના (પડિલેહણા) કરી મેં ઉપર દેરા સહિત મુખવસ્ત્રિકા બાંધીને તણે કાલ (સવાર બપોર સાંજ) સામાયિક કરતી હતી. એક સમય કૂણિક મહારાજ બધા અલંકાર પહેરીને પોતાની માતા ચેલના મહારાણીની પાસે ચરણ–વંદન માટે આવ્યા. પોતાના પતિનાં દુઃખથી દુઃખિત આર્તધ્યાન કરતી પોતાની માતાને જોઈને કહેવા લાગ્યા.–હે જનની ! હું પિતે ટા રાજ્યના અભિષેકથી અભિષેક કરાયેલે હાઈ વિશાલ રાજ્યશ્રીને અનુભવ શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy