SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका पद्मावतीवर्णन लक्षणव्यञ्जनगुणोपपेता, मानोन्मानप्रमाणपरिपूर्णसुजातसर्वाङ्गसुन्दराङ्गी, शशिसौम्याकारा, कान्ता, प्रियदर्शना, सुरूपा, इति । अथैतानि विशेषणानि प्रतिपदं व्याचक्ष्महे-अहीनानि-लक्षणस्वरूपाभ्यां परिपूर्णानि पञ्च इन्द्रियाणि यस्मिंस्तादृशं शरीरं यस्याः सा अहीनपञ्चेन्द्रियशरीरा-स्वस्वविषयग्रहणसमर्थपूर्णाकारचक्षुरादीन्द्रियविशिष्टेत्यर्थः, 'लक्षणे' ति लक्ष्यन्ते-चिह्नयन्ते यैस्तानि लक्षणानि-स्त्रीचिह्नानि हस्तस्थविद्याधनजीवितरेखारूपाणि वा, व्यज्यन्ते यैस्ता नि व्यञ्जनानि-मषतिलकादीनि, गुणाः= सौशील्यपातिव्रत्यादयो, यद्वा-पूर्वोक्तप्रकारैर्लक्षणैर्व्यज्यन्ते इति लक्षणव्यञ्जनास्ते च गुणाः, अथवा-प्रोक्तस्वरूपाणां लक्षणव्यञ्जनानां ये गुणास्तैः, उपपेता-समन्विता, अत्र 'उप' 'अप'इत्युपसर्गयोः शकन्ध्वादित्वात्पररूपम्। 'लक्खणवंजणगुणोववेया' जिनके द्वारा पहचान होती है उनको लक्षण (चिह्न) कहते हैं। अथवा हाथ आदिमें बनी हुई विद्या धन जीवन आदिकी रेखाओंको लक्षण कहते हैं। जिनके द्वारा अभिव्यक्ति (प्रगटपन) होती है, उन तिल और मस आदि को व्यञ्जन कहते हैं, सुशीलता पतिव्रतता आदि गुण हैं, इन तीनों से जो स्त्री युक्त हो उसे लक्षणव्यञ्जनगुणोपपेता कहते हैं, अथवा लक्षणोंके द्वारा व्यक्त होने वाले गुणोंको लक्षणव्यञ्जनगुण कहते हैं, और इनसे युक्त स्त्रीकोलक्षणव्यञ्जनगुणोपपेता कहते हैं, अथवा-पूर्वोक्त लक्षणों और व्यञ्जनोंके गुणोंको लक्षणव्यञ्जनगुण कहते हैं, और इनसे युक्त स्त्रीको लक्षणव्यञ्जनगुणोपपेता कहते हैं। महारानी पद्मावती इन गुणों से युक्त थी। लक्खणवंजणगुणाववेया' नाथी माय तेने सक्षय ४ छे. अथवा हाथ આદિમાં બનેલી વિદ્યા ધન જીવન આદિની રેખાઓને લક્ષણ (ચિહ્ન) કહે છે. જેના દ્વારા અભિવ્યક્તિ (પ્રગટપણું) થાય છે તે તલ અથવા મસ આદિને વ્યંજન કહે છે. સુશીલતા પતિવ્રતપણું આદિ ગુણ છે. આ ત્રણેથી જે સ્ત્રી યુક્ત હોય તેને ક્ષા व्यंजनगुणोपपेता ४३ छ अथवा लक्ष द्वारा व्यरत डावावा गुणाने क्षण व्यन गुण ४९ छ. तथा तेनाथ युक्त २ सी डाय तेने लक्षणव्यञ्जनणुणो ઉતા કહે છે અથવા પૂર્વોક્ત લક્ષણો તથા વ્યંજનના ગુણને લક્ષણ વ્યંજન शुए४ . तथा तनाथी युत २ स्त्री डाय तेने लक्षणव्यञ्जनगुणोपपेता કહે છે. મહારાણી પદ્માવતીમાં આ ગુણો હતા. શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy