SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ३४ निरयावलिकासूत्र ' नगरी अभूत् 'ऋद्धस्तिमितसमृद्धा ' ऋद्धा नमः स्पर्शिबहुलप्रासादयुक्ता बहुलजनसङ्कुला च स्तिमिता = स्वपरचक्रभयरहिता, समृद्धा - धन-धान्यादिपरिपूर्णा, अत्र त्रिपदकर्मधारयः । तत्रेशानकोणे पूर्णभद्रं नाम चैत्यम् - व्यन्तरायतनम् उद्यानमिति वा श्रेणिकस्य = तन्नामकस्य, राज्ञः आसीदिति शेषः । तत्र खलु चम्पानगय पुत्रः चेल्लनाया:- तन्नाम्न्या देव्याः - राज्ञ्याः आत्मजः = अङ्गजातः कूणिको नाम राजा अभवत् । ' महता ' शब्देन - ' महयाहिमवंतमहंत मल यमंदरमहिंदसारे' अच्चंतविस्रुद्धदीहरायकुलवंससुप्पए, निरंतरं रायलवखणविराइयंगमंगे सीमंधरे मणुस्सिदे, पुरिससीहे, पसंत डिवडंबररज्जं साहेमाणे विहरs ' इत्यादीनां सङ्ग्रहः । छाया — महाहिमवन्महामलयमन्दर महेन्द्रसारः, अत्यन्तविशुद्धदीर्घ राजकुलवंशसुप्रसूतः, निरन्तरं राजलक्षणविराजिताङ्गाङ्गः, सीमन्धरः, मनुष्येन्द्रः, पुरुषसिंहः, प्रशान्तडिम्बडम्बरं राज्यं प्रसाधयन् विहरति । राजवर्णनमाह - ' महाहिमव' दित्यादिना - महाँश्चासौ हिमवान् महा अलङ्कृत, स्वचक्र परचक्रका भय रहित और धन धान्य आदि से सम्पन्न थी । उसके इशान कोणमें पूर्णभद्र नामका व्यन्तरायतन था । उस चम्पानगरी में श्रेणिक राजाके पुत्र कोणिक राजा राज्य करते थे जो चेलना महारानीके गर्भ से जन्मे थे । कोणिक राजाका वर्णन इस प्रकार है- महा हिमवान पर्वतके समान थे સ્વપર ચક્ર ભય રહિત અને ધન ધાન્ય આદિથી સંપન્ન હતી. તેના ઈશાન કાણુમાં પૂર્ણભદ્ર નામે વ્યંતરાયતન હતું. તે ચંપા નગરીમાં શ્રેણિક રાજાના પુત્ર કાણિક રાજા રાજ્ય કરતા હતા, જે ચેલના મહારાણીના ગર્ભથી જન્મ્યા હતા. કાણિક રાજાનું વર્ણન આ પ્રકારે છે:— મહા હિમવાન પર્વત સમાન હતા અર્થાત્ શેષ અન્ય રાજા રૂપી પર્વતાથી શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy