SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका कणिकराजवर्णन अथ प्रथमं कालकुमारं वर्णयति-' एवं खलु' इत्यादि । मूलम् - एवं खलु जंबू ! तेणं कालेणं तेणं समएणं इहेव जंबूद्दीवे दीवे भारहे वासे चंपा नाम नयरी होत्था, रिद्ध०, पुन्नमद्दे चेइए, तत्थणं चंपाए नयरीए सेणियस्स रन्नो पुत्ते चेल्लणाए देवी अत्तए कूणिए नामं राया होत्था, महया०, ॥९॥ छायाएवं खलु जम्बूः ! तस्मिन् काले तस्मिन् समये इहैव जम्बूद्वीपे द्वीपे भारते वर्षे चंपा नाम नगरी अभूत् । ऋद्ध०, पूर्णभद्रं चैत्यम् , तत्र खलु चम्पायां नगया श्रेणिकस्य राज्ञः चेल्लनाया देव्या आत्मजः कूणिको नाम राजाऽभवत्, महेता० ॥९॥ टीकाहे जम्बूः ! तस्मिन् काले तस्मिन् समये इहैव अस्मिन्नेव देशतः प्रत्यक्षं दृश्यमाने जम्बूद्वीपे तन्नामकमध्यद्वीपे न पुनर्जम्बूद्वीपानामनन्तत्वादन्यत्रेति भावः। भारते वर्षे भरतक्षेत्रे भरतक्षेत्रस्य मध्यप्रदेशे चम्पा नाम यहां प्रथम काल कुमारका वर्णन करते हैंश्री सुधर्मा स्वामी श्री जम्बू स्वामी से कहते हैं-'एवं खलु' इत्यादि। हे जम्बू ! उस काल उस समय इसी ही-मध्य जम्बू द्वीप में भरत नामका क्षेत्र है, उसके मध्य भागमें चम्पा नामकी नगरी गगनचुम्बी प्रासादों से અહિં પહેલા કાલકુમારનું વર્ણન કરે છે – श्री सुधा स्वामी श्री यू स्वामीन ४ छ:-'एवं खलु' त्यादि. હે જંબૂ! તે કાલ તે સમય આજ મધ જંપૂઢીપમાં ભરતનામે ક્ષેત્ર છે જેના મધ્ય ભાગમાં ચંપા નામની નગરી આકાશસ્પશી ભવનેથી ભિત શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy