SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ निरयावलिकासूत्र स्थानं संप्राप्तेन, मनन्तमक्षयमव्याबाधमपुनरावृत्तिकं सिद्धिगतिनामधेयं 4 कोऽर्थः शब्दसमुदायात्मकवाक्यतात्पर्यविषयीभूतः को भावः प्रज्ञप्तः प्ररूपितः, कथित इत्यर्थः । जम्बूस्वामिपृच्छानन्तरं सुधर्मस्वामी जम्बूस्वामिनं प्रति प्राह - हे जम्बूः ! एवम् - इत्थम् खलु - निश्चयेन यावत् उक्तगुणवता सम्प्राप्तेन = मुक्तिं लब्धवता श्रमणेन भगवता महावीरेण एवं वक्ष्यमाणरीत्या उपाङ्गानां पञ्च वर्गाः' इति, अध्ययनसमूहो वर्गस्ते प्रज्ञप्ताः - निरूपिताः, तद्यथा - तदेव दर्श्यते - निरयावलिकाः (१), अस्योपाङ्गस्य ' कल्पिके 'ति नामान्तरम्, कल्पावतंसिका (२), पुष्पिताः (३), पुष्पचूलिका : (४), वृष्णिदशाः (५), अस्य ' वह्निदशे 'ति नामान्तरम् । इह सर्वत्रावयवगतबहुत्वविवक्षायां बहुवचनम् । २६ बाधारहित, पुनरागमनरहित, ऐसे सिद्ध स्थान अर्थात् मोक्षको प्राप्त करने वाले उन प्रभुने उपाङ्गोंका क्या भाव कहा ? | इस प्रकार जम्बू स्वामीके पूछने पर श्री सुधर्मा स्वामीने जम्बू स्वामीसे कहा - हे जम्बू ! इस प्रकार उक्त गुण विशिष्ट यावत् सिद्धि गतिको प्राप्त करने वाले भगवान्ने उपाङ्गोंके पांच वर्ग निरूपण किये हैं वे क्रमशः इस प्रकार हैं —— (१) निरयावलिका, इसका दूसरा नाम 'कल्पिका, भो है । (२) कल्पावंतसिका, (३) पुष्पिता, (४) पुष्प चूलिका और (५) वृष्णिदशा, इसका भी 'वह्निदशा' दूसरा नाम है । यहाँ सब जगह - अवयवगत बहुत्व विवक्षा बहुवचन है | ખાધારહિત, પુનરાગમનરહિત, એવા સિદ્ધસ્થાન એટલે માક્ષને પ્રાપ્ત કરવાવાળા તે પ્રભુએ ઉપાંગાના ભાવ શુ કહ્યો છે. એ પ્રકારે જ ખૂ સ્વામીએ પૂછવાથી શ્રી સુધમા સ્વામીએ જ. સ્વામીને કહ્યું:-હે જમ્મૂ ! એ પ્રકારે કહેલા ગુણુવિશિષ્ટ યાવત્ સિદ્ધિ ગતિની પ્રાપ્તિ કરવાવાળા ભગવાને ઉપાંગેાના પાંચ વર્ગ નિરૂપણુ કયા છે તે અનુક્રમે નીચે પ્રમાણે છે :—— (१) निश्यावसिा, भानुं खीलु' नाम 'दिया' या छे. (२) द्यावंतसि (3) पुष्पिता (४) पुण्ययूसिभ तथा (५) वृष्णुिदृशा मानुं पशु 'वह्निदशा' मेवु ખીજું નામ છે. અહીં બધે ઠેકાણે અવયવગત મહત્વ વિવક્ષાથી બહુવચન पथरायुं छे. શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy