SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ५ अध्य. २-१२ मायनि आदि ४४२ टीकाएवं शेषाण्यपि अवशिष्टान्यपि एकादशाध्ययनानि संग्रहण्यनुसारेणअस्यैवाध्ययनस्यादौ " निसढे मायनी" इत्यादिसंग्रहणीगाथानुसारेण ज्ञातव्यानि । एकादशस्खपि सर्वेष्वप्यध्ययनेषु अहीनातिरिक्त न्यूनाधिकभावरहितं वर्णनं विज्ञेयमिति भावः । शेषं निगदसिद्धम् । इति यथा भगवत्समीपे मया श्रुतं तथैव ब्रवीमि-कथयामि ॥ ३ ॥ ॥ इति द्वादशमध्ययनं समाप्तम् ॥ १२ ॥ इसी प्रकार शेष ग्यारह अध्ययनोंको भी संग्रहणी गाथाके अनुसार जानना चाहिये । ग्यारहों अध्ययनोंमें न्यूनाधिकभावसे रहित वर्णन जानना चाहिये । सुधर्मा स्वामी कहते हैंहे जम्बू ! भगवानके समीप मैंने जैसा सुना वैसा तुम्हें कहा ॥३॥ । बारहवाँ अध्ययन समाप्त हुआ । । वृष्णि दशा नामक पाँचवा वर्ग समाप्त हुआ। निरयावलिका नामक श्रुतस्कन्ध समाप्त. ( उपाङ्ग समाप्त हुए) આવી રીતે બાકીના અગીયાર અધ્યયનને પણ સંગ્રહણી ગાથાને અનુસરીને જાણવા જોઈએ. અગીયારે અધ્યયનમાં ન્યૂનાધિક (વધતા ઓછા) ભાવથી રહિત વર્ણન જાણવું જોઈએ. सुधा स्वामी हे छ...હે જબૂભગવાનની પાસે મેં જેવું સાંભળ્યું એવું તને કહું છું. (૩). બારમું અધ્યયન સમાપ્ત. વૃષ્ણિદશા નામને પાંચ વર્ગ સમાપ્ત. નિશ્યાવલિકા નામને શ્રતસ્કન્ધ સમાપ્ત, (Gin सभापत). શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy