SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ५ वृष्णिदशास्त्र एवं सेसा वि एकारस अज्झयणा नेयव्वा संग्रहणीअणुसारेण, अहीणमइरित एकारससु वि । तिबेमि ॥ ३ ॥ ४४८ || बारस अज्झयणा समन्ता ॥ १२ ॥ || वह्निदसा नामं पंचमो वग्गो समत्तो ॥ ५ ॥ || निरयावलिया सुयक्खंधो समत्तो ॥ ॥ समत्ताणि उवंगाणि ॥ एवं शेषाण्यपि एकादशाध्ययनानि ज्ञेयानि संग्रण्यनुसारेण, अहीनाsतिरिक्तम् एकादशस्वपि । इति ब्रवीमि ॥ ३ ॥ || द्वादशाध्ययनानि समाप्तानि ॥ १२ ॥ || वृष्णिदशानामा पञ्चमोवर्गः समाप्तः ॥ ५ ॥ || निरयावलिकाश्रुतस्कन्धः समाप्तः || ॥ समाप्तानि उपाङ्गानि ॥ एवम् उक्तप्रकारेण श्रमणेन भगवता महावीरेण यावत्सिद्धिगतिनामधेयं स्थानं संप्राप्तेन यावद् निक्षेपक :- समाप्तिसूचको वाक्यमबन्धः || ३ || इति प्रथममध्ययनं समाप्तम् ॥ १ ॥ श्री सुधर्मा स्वामी कहते हैं हे जम्बू ! श्रमण भगवान महावीरने वृष्णिदशाके प्रथम अध्ययनका भाव इस प्रकार कहा है ॥ ३ ॥ वृष्णिदशाका प्रथम अध्ययन समाप्त हुआ. સુધર્મા સ્વામી કહે છેઃ— હૈ જમ્મૂ ! શ્રમણ ભગવાન મહાવીરે વૃદિશાના પ્રથમ અધ્યયનના ભાવ प्रारे ह्या छे. (3). વૃષ્ણુિદશાનું પ્રથમ અધ્યયન સમાપ્ત શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy