SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ५ अध्य- १ निषेध ४३९ भत्ता असणाए छेदेइ, आलोइयपडिकंते सामाहिपत्ते अणुपुव्वी कालगए । तर णं से वरदत्ते अणगारे निसढं अणगारं कालगतं जाणित्ता जेणेव अरहा अरिनेमी तेणेव उवागच्छर, उवागच्छित्ता जाव एवं वयासी एवं खलु देवाणुप्पियाणं अंतेवासी निसढे नामं अणगारे पगइभहए जाव विणीए, से णं भंते ! निसढे अणगारे कालमासे कालं किच्चा कहिं गए ? कहि उववन्ने ? वरदत्ताइ ! अरहा अरिनेमी वरदत्तं अणगारं एवं वयासी एवं खलु वरदत्ता । ममं अंतेवासी निसढे नामं अणगारे पगइभदे जाव विणीए ममं तहारुवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जित्ता बहुपडिपुण्णाई नववासाई सामण्णपरियागं पाउणित्ता बायालीसं भत्ताई अणसणाए छेदेत्ता आलोइयपडिकंते सामाहिपत्ते कालमासे कालं किच्चा उड्ड चंदिमरियगहनक्खत्ततारारूवाणं सोहम्मीसाणं जाव अच्चुते तिण्णि य अट्ठारसुत्तरे गेविज विमाणावाससए वीतिवतित्ता सव्वट्टसिद्धविमाणे देवत्ताए उववण्णे । चतुर्थ षष्ठ यावद् विचित्रैः तपः कर्मभिरात्मानं भावयन् बहुमतिपूर्णानि नव वर्षाणि श्रामण्यपर्यायं पालयति, चलारिंशद् भक्तानि अनशनेन छिनत्ति, आलोचितप्रतिक्रान्तः समाधिप्राप्तः आनुपूर्व्या कालगतः । ततः खलु स वरदत्तोsनगारो निषधमनगारं कालगतं ज्ञात्वा यत्रैव अर्हन् अरिष्टनेमिस्तत्रैवोपागच्छति, उपागत्य यावद् एवमवादीद एवं खलु देवानुमियाणामन्तेवासी निषेधो नाम अनगारः प्रकृतिभद्रको यावद् विनीतः । स खलु भदन्त ! निषधोsनगारः कालमासे कालं कृत्वा क्व गतः ? क्व उपपन्नः ? वरदत्त ! इति अर्हन् अरिष्टनेमिः वरदत्तमनगारमेवमादीत् एवं खलु वरदत्त ! ममान्तेवासी निषधो नाम अनगारः प्रकृतिभद्रो यावद् विनीतो मम तथारूपाणां स्थविराणामन्तिके सामायिकादीनि एकादशाङ्गानि अधीत्य बहुप्रतिपूर्णानि नव वर्षाणि श्रामण्यपर्यायं पालयित्वा द्विचत्वारिंशद् मक्तानि अनशनेन छित्त्वा आलोचितप्रतिक्रान्तः समाधिप्राप्तः कालमासे कालं कृला ऊर्ध्वं શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy