________________
सुन्दरबोधिनी टोका वर्ग ३ अध्य. ४ बहुपुत्रिका देवी
३७१ सद्धि विउलाई भोगभोगाइं मुंजमाणी विहरित्तए, तं इच्छामि गं अजाओ! तुम्हं अंतिए धम्म निसामित्तए । तएणं ताओ अन्जाओ सोमाए माहणीए विचित्तं जाव केवलिपण्णत्तं धम्म परिकहेइ । तएणं सा सोमा माहणी तासिं अजाणं अंतिए धम्मं सोचा निसम्म हट्टतुट्ठा जाव हियया ताओ अज्जाओ वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासीसदहामि णं अज्जाओ ! निग्गंथं पावयणं जाव अब्भुढेमि णं अजाओ निग्गंथं पावयणं, एवमेयं अजाओ जाव से जहेयं तुम्भे वयह, जं नवरं अज्जाओ ! रहकूड आपुच्छामि । तएणं अहं देवाष्पियाणं अंतिए मुंडा जाव पव्वयामि । अहासुहं देवाणुप्पिए ! मा पडिबंधं । तएणं सा सोमा माहणी ताओ अजाओ वंदइ नमसइ, वंदित्ता नमंसित्ता पडिविसज्जेइ ॥ ७ ॥
उत्तानशयकैः यावत् मूत्रयद्भिः दुर्जातैः यावद् नो शक्नोमि राष्ट्रकूटेन सार्द्ध विपुलान् भोगभोगान् भुञ्जाना विहर्तुम् , तदिच्छामि खलु आर्याः! युष्माकमन्तिके धर्म निशामयितुम् । ततः खलु ता आर्याः सोमाय ब्राह्मण्यै विचित्रं यावत् केवलिप्रज्ञप्तं धर्म परिकथयन्ति । ततः खलु सा सोमा ब्राह्मणी तासामार्याणामन्तिके धर्म श्रुखा निशम्य हृष्टतुष्टा० यावद् हृदया ता आर्या वन्दते नमस्यति, वन्दिला नमस्यिता एवमवादीत्-श्रद्दधामि खलु आर्याः ! निर्ग्रन्थं मवचनम् , इदमेतद् आर्याः ! यावत् यद् यथेदं यूयं वदथ, यद् नवरमार्याः ! राष्ट्रकूटमापृच्छामि । ततः खलु अहं देवानुप्रियाणामन्ति के मुण्डा यावत् प्रव्रजामि । यथासुखं देवानुमिये ! मा प्रतिबन्धम् । ततः खलु सा सोमा ब्राह्मणी ता आर्या वन्दते नमस्पति, वन्दिता नमस्यिता प्रतिविसर्जयति ॥७॥
શ્રી નિરયાવલિકા સૂત્ર