SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ३ अध्य. ४ बदुपुत्रिका देवी ३६९ तएणं तीसे सोमाए माहणीए अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणीए अयमेयारूवे जाव समुपज्जित्था-एवं खलु अहं इमेहिं बहहिं दारगेहि य जाव डिमियाहि य अप्पेगइएहि उत्ताणसेजएहि य जाव अप्पेगइहिं मुत्तमाणेहिं दुज्जाएहिं दुजम्मएहिं हयविप्पहयभग्गेहिं एगप्पहारपडिएहिं जाणं मुत्तपुरीसवमियमुलिचोवलित्ता जाव परमदुभिगंधा नो संचाएमि रहकूडेण सद्धि जाव भुंजमाणी विहरित्तए । तं धनाओ णं ताओ अम्मयाओ जाव जीवियफले जाओणं वंझाओ अवियाउरीओ जाणुकोप्परमायाओ सुरमिसुगंधगंधियाओ विउलाई माणुस्सगाई भोगभोगाई भुंजमाणीओ विहरंति, अहं णं अधन्ना अपुण्णा अकयपुण्णा नो संचाएमि रहकूडेणं सद्धिं विउलाइं जाव विहरित्तए । - छायाततः खलु तस्याः सोमाया ब्रामण्या अन्यदा कदाचित् पूर्वरात्रापररात्रकालसमये कुटुम्बजागरिकां जाग्रत्सा अयमेतद्रूपो यावत् समुदपद्यतएवं खल्लु अमेभिर्बहुभिर्दारकैन यावद् डिम्भिकाभिश्च अप्येककैः उत्तानशयकैश्च यावद् अप्येककैमूत्रयद्भिः दुर्जातैः दुर्जन्मभिः इतविमहतभाग्यैश्च एकमहारपतितैः या खलु मूत्रपुरीषवमितमुलिप्तोपलिता यावत् परमदुरमिगन्धा भो नोमि राष्ट्रकूटेन साई यावद् भुजाना विहर्तुम् । तद् धन्याः खलु ता अम्बिका याषद् जीवितफलं याः खलु वन्ध्या अनिमननशीला जानुकूपरमातरः मुरमिसुगन्धगन्धिका विपुलान् मानुष्यकार मोगभोगान् भुञ्जाना विहरन्ति, अहं खलु अधन्या अपुण्या नो शनीकि राष्ट्रकूठेन साई विगुलान् यावद् विहर्तुम् । શ્રી નિયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy