SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनो टोका वर्ग ३ अध्य. ४ बहुपुत्रिका देवी गमनं येषां ते तथा, सम्यग्गमनवद्भिः , अप्येककैः पराक्रममाणैः उत्सहमानैः, अप्येककैः प्रस्खलनकैः प्रकृष्टनिपतनवद्भिः, अप्येककैः स्तनं पानाय मातुः कुचं मृग्यमाणैः अन्वेषयद्भिः , अप्येककैः क्षीरं-दुग्धं मृग्यमाणैः, अप्येककैः खेलनक-खेलत्यनेनेति खेलनं तदेव खेलनक-क्रीडासाधनं कन्दुक-लगुडादिकं मृग्यमाणैः, अप्येककैः खाद्यकं खाद्यमेव खाद्यकं खाद्यवस्तु — लपनश्रीमोदकप्रभृतिं मृग्यमाणैः, अप्पेककैः कूर-भक्तम् ( ओदनं ) मृग्यमाणैः, पानीयं जलं मृग्यमाणैः, हसद्भिः, रुष्यद्भिः,रोषं कुर्वद्भिः, आक्रोशभिः= क्रुध्यद्भिः आक्रुश्यद्भिः, स्वस्ववस्तु ग्रहीतुं कलहं कुर्वद्भिः, प्रद्भिः ताड्यद्भिः, हन्यमानः अन्येन ताड्यमानः, विमलपद्भिः विरुद्धं वदद्भिः, अनुगम्यमानैः पलायनादिकाले पश्चाद् गम्यमानः, रुदभिः शब्दायमानैः,क्रन्दभिः चीत्कुर्वद्भिः,विलपभिः आर्तस्वरं कुर्वाणैः, कूजद्भिः= स्फुददधरपूर्वकमप्रकटशब्दं कुर्वदिभः, उत्कूजभिः=उच्चैः शब्दं कुर्वाणैः पूत्कुर्वभिः, निद्राभिः= उत्साह करेगा, कोई गिरेगा, कोई बच्चा स्तनको ढूंढेगा, कोई दूध चाहेगा, कोई बच्चा खाना मांगेगा, कोई भातके लिये हठ करेगा, कोई पानीका हठ करेगा, कोई हंसता रहेगा कोई रूष्ट होता रहेगा, कोई क्रोध करता रहेगा और कुछ बच्चे अपनी २ वस्तुके लिए लडते रहेंगे कोई किसीको मारता रहेगा। कोई किसीकी मार खाता रहेगा, कोई बच्चा अण्डवण्ड बकेगा अर्थात् व्यर्थका बकवाद-शोर गुल करेगा। कोई किसीके पीछे २ दौडता रहेगा, कोई रोता रहेगा, कोई बच्चा સ્તનને શોધવા લાગશે, કઈ દૂધ માગશે, કેઈ બચું ખાવાનું માગશે, કોઈ ભાતને માટે હઠ કરશે, કઈ પાણી માટે હઠ કરશે, કોઈ હસતું રહેશે, કેઈ ગુસ્સે થતું રહેશે, કઈ રીસાઈ જાશે, કઈ બચ્ચાં તે પિતા પોતાની ચીજ માટે લડતાંજ રહેશે, અને કઈ કઈને મારતાં રહેશે, કે તે કોઈને માર ખાતાં રહેશે, તે કઈ બચ્ચાં જેમ તેમ મકશે અર્થાત્ વ્યર્થ બકવાદ– શેરબકેર કરી મૂકશે, કઈ કોઈની પાછળ પાછળ દોડયા કરશે, કઈ રેતાં રહેશે, કઈ પ્રતાપ શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy