SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टोका वर्ग ३ अध्य. ४ बहुपुत्रिका देवी રૂર न पत्ता, तं तुम्भे अजाओ ! बहुणायाओ बहुयढियाओ बहूणि गामागरनगर० जाव सण्णिवेसाई आहिंडह, बहूणं राईसरतलवर जाव सत्यवाहप्पभिईणं गिहाई अणुपविसह, अत्थि से केइ कहिं चि विजापओए वा मंतप्पओए वा वमणं वा विरेयणं वा वत्थिकम्म वा ओसहे वा भेसज्जे वा उवलद्धे, जेणं अहं दारगं वा दारिय वा पयाएज्जा ॥२॥ (मातरः) यावत्-एततः एकमपि न प्राप्ता, तद् यूयम् आर्याः ! वहुज्ञाव्यः बहुपठिताः वहून् ग्रामाऽऽकर नगर० यावत् सन्निवेशान् आहिण्डध्वे बहूनां राजेश्वर तलबर० यावत् सार्थवाहप्रभृतीनां गृहान् अनुमविशथ, अस्ति स कश्चित् क्वचित् विद्याप्रयोगो वा मन्त्रप्रयोगो वा वमन वा विरेचने वा वस्तिकर्म वा औपधं वा भैषज्यं वा उपलब्धं येनाहं दारकं वा दारिका वा प्रजनयामि ॥२॥ टीका‘एवं खलु गोयमा' इत्यादि-हे गौतम ! एवं खलु तस्मिन् काले तस्मिन् समये 'वाराणसी' नाम नगरी 'आम्रशालवनं ' चैत्यां चासीत् ऐसे पूछनेपर भगवान् कहते हैं‘एवं खलु' इत्यादि हे गौतम ! उस काल उस समयमें वाराणसी नामकी नगरी थी। उस वाराणसी नगरीमें आम्रशालवन नामक उद्यान था। उस नगरीमें भद्र नामका सार्थ ગૌતમ સ્વામીએ આવા પ્રશ્નો પૂછવાથી ભગવાને કહ્યું – 'एव खलु' त्या હે ગૌતમ ! તે કાલ તે સમયે વારાણસી નામે નગરી હતી. તે વારાણસી નગરીમાં આમ્રશાલવન નામને ઉદ્યાન (બાગ) હતું. તે નગરીમાં ભદ્ર નામના શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy