SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३२४ ३ पुष्पितासूत्र उवागया, उवागच्छिता अहापडिरूवं ओग्गहं ओगिहिताणं संजमेणं तवसा अप्पाणं भावमाणीओ विहरंति । तएणं तासिं सुव्बयाणं अजाणं एगे संघाडए वाणारसीनयरीए उच्चनीयमज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे भहस्स सत्थवाहस्स गिहं अणुपविढे । तएणं सुभदा सत्थवाही ताओ अजाओ एजमाणीओ पासइ, पासित्ता हट्ट जाव खिप्पामेव आसणाओ अब्भुट्टेइ, अब्भुद्वित्ता सत्तट्ठपयाई अणुगच्छइ, अणुगच्छित्ता वंदइ नमसइ, वंदित्ता नमंसित्ता विउलेणं असणपाणखाइमसाइमेणं पडिलाभित्ता एवं वयासी-एवं खलु अहं अज्जाओ ! भद्देणं सत्थवाहेणं सद्धिं विउलाई भोगभोगाई झुंजमाणी विहरामि, नो चेव णं अहं दारगं दारियं वा पयामि, तं धनाओ णं ताओ अम्मगाओ जाव एत्तो एगमवि ग्रामानुग्रामं द्रवन्त्यः यत्रैव वाराणसी नगरी तत्रैवोपागताः, उपागत्य यथाप्रतिरूपम् अवग्रहम् अवगृह्य संयमेन तपसा आत्मानं भावयन्त्यो विहरन्ति ।। ततः खलु तासां सुवतानामार्याणाम् एकः सङ्घाटको वाराणसीनगर्या उच्चनीचमध्यमानि कुलानि गृहसमुदानस्य भिक्षाचर्यायै अटन् भद्रस्य सार्थवाहस्य गृहमनुपविष्टः । ततः खलु सुभद्रा सार्थवाहिका ता आर्याः एजमानाः पश्यति, दृष्ट्वा हृष्ट यावत् क्षिप्रमेव आसनात् अभ्युत्तिष्ठति, अभ्युत्थाय सप्ताष्टपदानि अनुगच्छति, अनुगत्य वन्दते नमस्यति, वन्दिता नमस्यिखा विपुलेन अशनपानखाद्यस्वायेन प्रतिलम्भ्य एवमवादीत्-एवं खलु अहम् आर्याः ! भद्रेण सार्थवाहेन सार्द्ध विपुलान् भोगभोगान् भुञ्जाना विहरामि नो चेव खलु अहं दारकं दारिकां वा मजनयामि, तद् धन्याः खलु ताः अम्बिकाः શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy