SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३२२ ३ पुष्पितासूत्र एवं पृष्टे सति भगवानाह-' एवं खलु' इत्यादि । मूलम् एवं खलु गोयमा ! तेणं कालेणं २ वाणारसी नामं नयरी, अंवसालवणे चेइए । तत्थ णं वाणारसीए नयरीए भद्दे नामं सत्थवाहे होत्या, अड्डे अपरिभूए तस्स णं भद्दस्स य सुभद्दा नाम भारिया सुकुमाल० वंझा अवियाउरी जाणुकोप्परमाता यावि होत्था । तए णं तीसे सुभदाए सत्यवाहीए अन्नया कया पुव्वरत्तावरत्तकाले कुटुंबजागरियं जागरमाणीए इमेयारूवे जाव संकप्पे समुप्पजित्था एवं खलु अहं भद्देणं सत्थवाहेणं सद्धिं विउलाई भोगभोगाई मुंजमाणी विहरामि, नो चेवणं अहं दारगं वा दारियं वा पयामि, तं धन्नाओ णं ताओ अम्मगाओ जाव छाया __ एवं खलु गौतम ! तस्मिन् काले तस्मिन् समये वाराणसो नाम नगरी, आम्रशालवनं चैत्यम् । तत्र खलु वाराणम्यां नगर्या भद्रो नाम सार्थवाहोऽभवत् , आन्योऽपरिभूतः । तस्य खलु भद्रस्य च सुभद्रा नाम भार्या सुकुमारपाणिपादा बन्ध्या अविजनयित्रो जानुकूर्परमाता चापि अभवत् । ततः खलु तस्याः सुभद्रायाः सार्थवाहिकायाः अन्यदा कदाचित् पूर्वरात्रापररात्रकाले कुटुम्बनागरिकां जाग्रत्या अयमेतद्रूपो यावत् संकल्पः समुदपद्यत-एवं खलु अहं भद्रेण सार्थवाहेन सार्द्ध विपुलान् भोगभोगान् भुञ्जाना विहरामि, नो चैव खलु अहं दारकं वा दारिकां वा प्रजनयामि, तद् શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy