SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३१७ सुन्दरबोधिनी टीका वर्ग ३ अध्य. ४ बहुपुत्रिका देवी आगया जहा सूरियाभे । धम्मकहा समत्ता । तएणं सा बहुपुत्तिया देवी दाहिणं भुयं पसारेइ देवकुमाराणां अट्ठसयं, देवकुमारियाण य वामाओ भुयाओ अट्ठसयं, तयाणंतरं च णं बहवे दारगा दारियाओ य डिभए य डिभियाओ य विउव्वइ, नट्टविहिं जहा सूरियाभो उवदंसित्ता पडिगया । भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ, कूडागारसाला० । बहुपुत्तियाए णं भंते ! देवीए सा दिव्या देविड्डी पुच्छा जाव अभिसमपणागया ॥१॥ मार्गेण योजनसाहनिकैः विग्रहैरागता यथा सूर्याभः । धर्मकथा समाप्ता । ततः खलु सा बहुपुत्रिकादेवी दक्षिणं भुजं प्रसारयति देवकुमाराणामष्टशतम् , देवकुमारिकाणां च वामतो भुजतोऽष्टशतम् , तदनन्तरं च खलु बहून् दारकाँश्च दारिकाश्च डिम्भकाँश्च डिम्भिकाश्च विकुरुते, नाव्यविधिं यथा सूर्याभः, उपदर्य प्रतिगता । भदन्त ! इति भगवान् गौतमः श्रमणं भगवन्तं महावीर वन्दते नमस्यति, कूटागारशाला० । बहुपुत्रिकया खलु भदन्त ! देव्या सा दिव्या देवद्धिः, पृच्छा यावत् अभिसमन्वागता ॥ १ ॥ टीका'जइणं भंते' इत्यादि-महत्तरिकाभिः प्रधानतमाभिः तुल्यविभवादि चौथा अध्ययन. 'जइणं भंते' इत्यादिजम्बू स्वामी पूछते हैंहे भदन्त ! यदि पुष्पिता (पुल्फिया ) के तृतीय अध्ययनमें भगवानने ચેથું અધ્યયન, जइणं भंते त्यादि જખ્ખ સ્વામી પૂછે છેહે ભદન્ત ! જે પુપિતાના તૃતીય અધ્યયનમાં ભગવાને પૂર્વોક્ત ભાવનું શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy