SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३१६ ३ पुष्पितासूत्र ॥ अथ बहुपुत्रिकाख्यं चतुर्थमध्ययनम् ॥ मूलम्जइणं भंते ! उक्खेवो । एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नामं नयरे, गुणसिलए चेइए, सेणिए राया, सामी समोसडे, परिसा निग्गया । तेणं कालेणं २ बहुपुत्तिया देवी सोहम्मे कप्पे बहुपुत्तिए विमाणे सभाए मुहम्माए बहुपुत्तियंसि सीहासणंसि चउहिं सामाणियसाहस्सोहिं चउहिं महत्तरियाहि जहा सूरियाभे जाव मुंजमाणी विहरइ, इमं च णं केवलकप्पं जंबूदीवं दीवं विउलेणं ओहिणा आभोएमाणी २ पासइ, पासिचा समणं भगवं महावीरं जहा सूरियाभो जाव णमंसित्ता सीहासणवरंसि पुरत्थाभिमुहा सनिसन्ना । आभियोगा जहा सूरियाभस्य, मूसरा घंटा, आमिओगियं देवं सदावेइ जाणविमाणं जोयणसहस्सवित्थिणं, जाणविमाणवण्णओ, जाव उत्तरिल्लेणं निजाणमग्गेणं जोयणसाहस्सिएहिं विग्गहे हिं छायायदि खलु भदन्त ! उत्क्षेपकः । एवं खलु जम्बूः ! तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरं, गुणशिलकं चैत्यं, श्रणिको राजा, स्वामी समवसृतः । परिषत् निर्गता । तस्मिन् काले तस्मिन् समये बहुपुत्रिका देवी सौधर्मे कल्पे बहुपुत्रिके विमाने सभायां सुधर्मायां बहुपुत्रिके सिंहा सने चतसृभिः सामानिकसाहस्रीभिः चतसृभिः महत्तरिकाभिः यथा सूर्याभो यावद् भुञ्जाना विहरति, इमं च खलु केवलकल्पं जम्बूद्वीपं द्वीपं विपुलेन अवधिना आभोगयन्ती २ पश्यति, दृष्ट्वा श्रमणं भगवन्तं महावीरं यथासूर्याभो यावद् नमस्थिखा सिंहासनवरे पौरस्त्याऽभिमुखी संनिषण्णा । आभियोगा यथा सूर्याभस्य सुखरा घण्टा आभियोगिकं देवं शब्दयति यानविमानं योजनसहस्रविरतीर्ण, यानविमानवर्णकः, यावत् उत्तरीयेण निर्याण શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy