SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ३ अध्य. ३ सोमिल ब्राह्मण ३०७ तएणं से सोमिले बहूहिं चउत्थ छट्ठम जाव मासद्धमासखमणेहिं विचित्तेहि तोवहाणेहि अप्पाणं भावमाणे बहूई वासाइं समणोवासगपरियागं पाउणइ, पाउणित्ता अद्धमासियाए संलेहणाए अत्ताणं झूसेइ, झूसित्ता तीसं भत्ताई अणसणाए छेदेइ, छेदित्ता तस्स ठाणस्स अणालोइयपडिकंते विराहियसम्मत्ते कालमासे कालं किच्चा मुक्वडिसए विमाणे उववायसभाए देवसयणिज्जंसि जावतोगाहणाए सुक्कमहग्गहत्ताए उववने । तएणं से मुक्के महग्गहे अहुणो. ववन्ने समाणे जाव भासामणपज्जत्तीए । ___ एवं खलु गोयमा ! सुकेणं महग्गहेणं सा दिव्वा जाव अभिसमन्नागया, एगं पलिओवमं ठिई । सुके णं भंते ! महग्गहे तओ देवलोगाओ आउक्खएणं ३ कहिं गच्छिहिइ ? २ गोयमा ! महाविदेहे वासे सिज्झिहिइ ५ । एवं खलु जंबू ! समणेणं० निक्खेवओ ॥ ७ ॥ ॥ तइयं अज्झयणं समत्तं ॥३॥ ततः खलु सोमिलो ब्राह्मण ऋषिस्तेन देवेन एवमुक्तः सन् पूर्वप्रतिपन्नानि पश्चानुव्रतानि सप्तशिक्षाब्रतानि स्वयमेव उपसंपद्य खलु विहरति । ततः खलु स सोमिलो बहुभिश्चतुर्थषष्ठाष्टमयावन्मासार्द्धमासक्षपणैर्विचित्रैस्तपउपधारात्मानं भावयन् बहूनि वर्षाणि श्रमणोपासकपर्यायं पालयति, पालयिखा अर्धमासिक्या संलेखनया आत्मानं जोषयति, जोषयिखा त्रिंशद् भक्तानि अनशनेन छिनत्ति, छित्त्वा तस्य स्थानस्यानालोचिताऽप्रतिक्रान्तो विराधितसम्यक्त्वः कालमासे कालं कृता शुक्रावतंसके विमाने उपपातसभायां देवशयनीये यावताऽवगाहनया शुक्रमहाग्रहतया उपपन्नः। ततः खलु स शुक्रोमहाग्रहः अधुनोपपन्नः सन् यावद् भाषामन:पर्याप्त्या० । एवं खलु गौतम ! शुक्रण महाग्रहेण सा दिव्या यावत् अभिसमन्वागता । एकं पल्योपमं स्थितिः । शुक्रः खलु भदन्त ! महाग्रहस्ततो देवलोकात् आयुःक्षयेण ३ कुत्र गमिष्यति २ ? गौतम ! महाविदेहे वर्षे सेत्स्यति ५ ! एवं खलु जम्बूः ! श्रमणेन निक्षेपकः ॥ ७ ॥ શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy