SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३ पुष्पितासूत्र वरण्हकालसमयंसि जेणेव उंबरवरपायवे तेणेव उवागए किठिणसंकाइयं ठवेसि, वेई बसि, उवलेवणं संमज्जणं करेसि, करिता कहमुद्दाए मुहं बंधेसि, गंधित्ता तुसिणीए संचिट्ठसि तं चेवं खलु देवाणुप्पिया ! तव पव्वइयं दुष्पव्वइयं । तएणं से सोमिले तं देवं एवं वयासी - कहण्णं देवानुप्पिया ! मम सुप्पव्वइयं ? तरणं से देवे सोमिलं रुवं वयासि - जइणं तुमं देवाणुप्पिया ! इयाणि पुव्वपडिवण्णाई पंच अणुब्वयाई सत्तसिक्खावयाई सममेव उवसंपज्जित्ताणं विहरसि तोणं तुज्झ इदाणि सुपव्वइयं भविज्जा । तणं से देवे सोमिल बंदइ नमसर, वंदित्ता नमसिता जामेव दिसिं पाउब्भ्रूए जाव पडिगए । ३०६ तएण से सोमिले माहणरिसो तेणं देवेणं एवं बुत्ते समाणे पुत्रपडिवन्नाई पंच अणुव्वयाई सत्तसिक्खावयाई सयमेव उवसंपज्जित्ताणं विहरः । हं भो सोमिल ! प्रत्रजित ? दुष्प्रव्रजितं ते तथैव देवो निजवचनं भणति यावत् पञ्चमदिवसे पश्चादपराह्नकालसमये यत्रैव उदुम्बरपादपस्तत्रैवोपागतः किढिणसाङ्कायिकं स्थापयसि, वेदीं वर्धयसि, उपलेपनं संमार्जनं करोषि, कला काष्ठमुद्रया मुखं बनासि, बद्ध्वा तूष्णीकः संतिष्ठसे, तदेवं खलु देवानुप्रिय ! तव प्रव्रजितं दुष्प्रव्रजितम् । ततः खलु स सोमिलस्तं देवमेवमवादीत् कथं खलु देवानुप्रिय ! मम सुमत्रजितं ? । ततः खलु स देवः सोमिलमेवमवादीत् - यदि खलु त्वं देवानुप्रिय ! इदानीं पूर्वप्रतिपन्नानि पञ्चानुव्रतानि सप्तशिक्षाव्रतानि स्वयमेव उपसंपद्य खलु विहरसि तर्हि खलु तवेदानीं सुप्रव्रजितं भवेत् । ततः खलु स देवः सोमिलं वन्दते नमस्यति, वन्दिला नमस्थित्वा यस्या दिशः प्रादुभूतः यावत् प्रतिगतः । શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy