SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३०४ ____३ पुष्पितासूत्र तएणं से सोमिले चउत्थे दिवसे पच्छावरण्हकालसमयंसि जेणेव वडपायवे तेणेव उवागए, वडपायवस्स अहे किढिणसंकाइयं ठवेइ, ठवित्ता वेई वइ, उवलेवणणसंमज्जणं करेइ जाव कमुद्दाए मुहं बंधइ, तुसिणीए संचिट्टइ । तएणं तस्स सोमिलस्स पुव्वरत्नावरत्तकाले एगे देवे अंतियं पाउभूए तं चेव भणइ जाव पडिगए । तएणं से सोमिले जाव जलं ते वागलवत्थनियत्थे किढिणसंकाइयां जाव कमुद्दाए मुहं बंधइ, बंधित्ता उत्तराए दिसाए उत्तराभिमुहे संपत्थिए । तएणं से सोमिले पंचमदिवसम्मि पच्छावरण्हकालसमयंसि जेणेव उंबरपायवे तेणेव उवागच्छेइ, उंबरपायवस्स अहे किढिणसंकाइयं ठवेइ, वेइं वड्ढेइ जाव कट्ठमुद्दाए मुहं बंधइ जाव तुसिणीए संचिढइ । साङ्कायिकं यावत् काष्ठमुद्रया मुखं बध्नाति, बद्ध्वा उत्तरस्यां दिशि उत्तराभिमुखः संप्रस्थितः । ततः खलु स सोमिलः चतुर्थे दिवसे पश्चादपराह्नकालसमये यत्रैव क्टपादपस्तत्रैवोपागतः, वटपादपस्याधः किढिणसाङ्कायिक स्थापयति, स्थापयिला वेदिं वर्धयति, उपलेपनसंमार्जनं करोति यावत् काष्ठमुद्रया मुखं बनाति, तूष्णीकः संतिष्ठते । ततः खलु तस्य सोमिलस्य पूर्वरात्रापररात्रकाले एको देवोऽन्तिकं मादुर्भूतः । तदेव भणति यावत् प्रतिगतः । ततः खलु स सोमिलो यावज्ज्वलति वाल्कलवस्त्रनिवसितः किढिणसाङ्कायिक यावत् काष्ठमुद्रया मुखं बधाति बद्ध्वा उत्तरस्यां दिशि उत्तराभिमुखः संपस्थितः। ततः खलु स सोमिलः पञ्चमदिवसे पश्चादपराहकालसमये यत्रैव उदुम्वरपादपस्तत्रैवोपागच्छति, उदुम्बर पादपस्याधः किढिणसाङ्कायिकं स्थापयति, वेदि वर्धयति यावत् काष्ठमुद्रया मुखं बध्नाति यावत् तूष्णीकः संतिष्ठते । શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy