SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ३ अध्य. ३ सोमिल ब्राह्मण ३०३ जाब पडिगए । तरणं से सोमिले कलं जाव जलंते वागलवत्थ नियत्थे किठिण संकाइयं गिण्हइ, गिव्हित्ता कडमुद्दाए मुहं बंधर, उत्तरदिसाए उत्तराभिमु संपत्थिए । तरणं से सोमिले तइयदिवसम्मि पच्छावरण्हकालसमयंसि जेणेव असोगवरपायवे तेणेव उवागच्छर, उवागच्छित्ता असोगवरपायवस्स अहे किढिणसंकाइयं ठवेइ, वेई बढेइ जाव गंगं महानई पच्चुत्तर, पच्चुत्तरिता जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता वेई रएइ जाव मुद्दा मुहं बंधइ, बंधित्ता तुसिणीए संचिट्ठर । तरणं तस्स सोमिलस्स पुव्वरत्तावरत्तकाले एगे देवे अंतियं पाउन्भूए तंचेच भणइ जाव पडिगए । तणं से सोमिले जाव जलंते वागलवत्थनियत्थे किठिण संकाइयं जाव मुद्दा मुहं बंध, बंधिता उत्तराए दिसाए उत्तराभिमुहे संपत्थिए । ततः खलु तस्य सोमिलस्य पूर्वरात्रापररात्रकालसमये एको देवो - ऽन्तिकं प्रादुर्भूतः । ततः खलु स देवोऽन्तरिक्षप्रतिपन्नः यथा अशोकवरपादपे यावत् प्रतिगतः । ततः खलु स सोमिलः कल्ये यावत् ज्वलति वाल्कलवस्त्रनिवसितः किटिणसाङ्कायिकं गृह्णाति, गृहीला काष्ठमुद्रया मुखं बध्नाति, बद्ध्वा उत्तरदिशि उत्तराभिमुखः संप्रस्थितः ततः खलु स सोमिलस्तृतीयदिवसे पश्चादपराद्धकालसमये यत्रैवाशोकवरपादपस्तत्रैवोपागच्छति, उपागत्य अशोकवरपादपस्याधः किटिणसाङ्काकिं स्थापयति, वेदिं वर्धयति, यावद् गङ्गां महानदीं प्रत्युत्तरति, प्रत्युत्तीर्य यत्रैवाशोकवरपादपस्तत्रैवोपागच्छति, उपागत्य वेदिं रचयति यावत् कालमुद्रयामुखं बध्नाति, बद्ध्वा तूष्णीकः संतिष्ठते । ततः खलु तस्य सामिलस्य पूर्वरात्रापररात्रकाले एको देवोऽन्तिकं प्रादुर्भतः तदेव भणति यावत् प्रतिगतः । ततः खलु स सोमिलो यावत् ज्वलति वाल्कलवस्त्रनिवसितः किटिण શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy