SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ३ अध्य. ३ सोमिल ब्राह्मण २९५ जाणि य तत्थ कंदाणि य जाव अणुजाणउ ति कट्टु दाहिणं दिसिं पसरइ । एवं पञ्चत्थिमे णं वरुणे महाराया जाव पच्चत्थिमं दिसिं पसर । उत्तरेणं वेसमणे महाराया जाव उत्तरं दिसिं पसरइ । पुव्वदिसागमेणं चत्तारि विदिसाओ भाणियन्नाओ जाव आहारं आहारे । तए णं तस्स सोमिलमाहणरिसिस्स अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि अणिच्चजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिए जाब समुप्पज्जित्था - एवं खलु अहं वाणारसीए नयरीए सोमिले नामं माहपरिसी अच्चंतमाहणकुलप्पसूए, तरणं मए वयाई चिण्णाई जाव जूवा निक्खित्ता । तणं मए वाणारसीए जाव पुप्फारामा य जाव रोविआ । तणं मए सुबहु लोह० जाव घडावित्ता जाव जेट्ठपुत्तं कुटुंबे ठावित्ता जाव जेहपुतं आपुच्छित्ता सुबहु लोह० जाव गहाय मुंडे जाव पव्वइए तत्र कन्दाँश्च यावद् अनुजानातु इति कृत्वा दक्षिणां दिशं प्रसरति । एवं पश्चिमे खलु वरुणो महाराजो यावत् पश्चिमां दिशं प्रसरति । उत्तरे खलु वैश्रवणो महाराजो यावद् उत्तरां दिशं प्रसरति । पूर्वदिग्गमेन चतस्रो विदिशो भणितव्याः यावद् आहारमाहारयति । ततःखलु तस्य सोमिल ब्राह्मणर्षेरन्यदा कदाचित् पूर्वरात्रापररात्रकालसमये अनित्यजागरिकां जाग्रतोऽयमेतद्रूप आध्यात्मिको यावत्. समुदपद्यत: एवं खलु अहं वाराणस्यां नगयीं सोमिलो नाम ब्राह्मण ऋषिरत्यन्तब्राह्मण कूलप्रसूतः, ततः खलु मया व्रताति चीर्णानि यावत् यूपा निक्षिप्ताः, ततः खलु मया वाराणस्यां यावत् पुष्पारामाश्व यावद् रोपिताः ततः खलु मया सुबहुलोह० यावद् घटयित्वा यावत् ज्येष्ठपुत्रं कुटुम्बे स्थापयिता यावद् ज्येष्ठपुत्रमापृच्छय सुबहुलोह० यावद् गृहीवा मुण्डो શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy