SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ - २८१ सुन्दरबोधिनी टीका वर्ग ३ अध्य. ३ अति गाथापत्ति वाणपत्था तावसा भवंति-तं जहा होत्तिया पोत्तिया कोत्तिया जन्नई सडई थालई हुंबउटा दंतुक्खलिया उम्मज्जगा संमज्जगा निमज्जगा संपक्खालगा दक्खिणकूला उत्तरकूला संखधमा कूलधमा मियलद्धया हत्थितावसा उदंडा दिसापोक्खिणो वक्तवासिणो बिलवासिणो जलवासिणो रूक्खमूलिया अंबुभक्खिणो वायुभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेयकढिणगायभूया आयावणाहिं पंचग्गितावेहिं इंगालसोल्लियं कंदुसोल्लियं पिव अप्पाणं करेमाणा विहरति । तत्थ णं जे ते दिसापो. क्खिया तावसा तेसिं अंतिए दिसापोक्खियत्ताए पव्वइत्तए । पव्वइए वि य णं समाणे इमं एयारूवं अभिग्गहं अभिगिहिस्सामि कप्पइ मे जावजीवाए छटुं-छटेणं अणिक्खित्तेणं दिसाचकवालेणं तवोकम्मेणं उड्डू बाहाओ भाण्डकं गृहीखा ये इमे गङ्गाकूलाः वानप्रस्थास्तापसा भवन्ति तद्यथाहोत्रिकाः, पोत्रिकाः, कौत्रिकाः, यज्ञयाजिनः, श्राद्धकिनः, स्थालकिनः= गृहीतभाण्डाः, हुण्डिकाश्रमणाः, दन्तोदूखलिकाः, उन्मज्जकाः, सम्मज्जकाः, निमज्जकार, संप्रक्षालका, दक्षिणकूलाः, उत्तरकूलाः, शङ्खध्माः, कूलध्माः, मृगलुब्धकाः, हस्तितापसाः, उद्दण्डाः, दिशामोक्षिणः, वल्कवाससः, बिलवासिनः, जलवासिनः, वृक्षमूलकाः, अम्वुभक्षिणः, वायुभक्षिणः, शेवालभक्षिणः, मूलाहाराः, कन्दाहाराः, खगाहाराः, पत्राहाराः, पुष्पाहाराः, फलाहाराः, बीजाहाराः, परिशटितकन्दमूलत्वपत्रपुष्पफलाहाराः, जलाभिषेककठिनगात्रभूताः, आतापनाभिः पञ्चाग्नितापैः अङ्गारशौल्यकं, कन्दुशौल्यकमिव आत्मानं कुर्वाणा विहरन्ति । तत्र खलु ये ते दिशामोक्षकाखापसास्तेषामन्तिके दिशामोक्षकतया प्रव्रजितुम् । भवजितोऽपि च खलु सन् इममेतद्रपमभिग्रहममिग्रहीष्यामि-कल्पते मे यावज्जीवं षष्ठ-षष्ठेनानिक्षिप्तेन શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy