SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ CO ३ पुष्पितासूत्र मूलम् तएणं तस्स सोमिलस्स माहणस्स अण्णया कयाइ पुन्वरत्तावरत्तकालसमयसि कुडुंबजागरियं जागरमाणस्स अयमेयारूवे अज्झथिए जाव समुपजित्था-एवं खलु अहं वाणारसीए णयरीए सोमिले नामं माहणे अचंतमाहणकुलप्पसूए, तए णं मए क्याइं चिण्णाई जाव जूवा णिक्खित्ता, तए णं मए वाणारसीए नयरीए बहिया बहवे अंबारामा जाव पुप्फारामा य रोवाविया, तं सेयं खलु ममं इयाणि कलं जाव जलंते सुबहुं लोहकडाइकडच्छुयं तंबियं तावसभंडं घडावित्ता विउलं असणं पाणं खाइमं साइमं मित्तनाइ० आमंतित्ता तं मित्तनाइणियग० विउलेणं असण० जाव संमाणित्ता तस्सेव मित्त जाव जेट्टपुत्तं कुटुंबे ठावेत्ता तं मित्तनाइ जाव आपुच्छित्ता सुवहुं लोहकडाहकडच्छुयं तंबियं तारसभंडगं गहाय जे इमे गंगाकूला छाया ततः खलु तस्य सोमिलस्य ब्राह्मणस्याऽन्यदा कदाचित पूर्वरात्रापररात्रकालसमये कुटुम्बजागरिकां जाग्रतोऽयमेतद्रूप आध्यात्मिकः यावत् समुदपद्यत-एवं खल्वहं वाराणस्यां नगर्यो सोमिलो नाम ब्राह्मणः अत्यन्तब्राह्मणकुलप्रसूतः, ततः खलु मया व्रतानि चीर्णानि यावद् यूपा निक्षिप्ताः । ततः खलु मया वाराणस्या नगर्या बहिर्बहव आम्रारामा यावत् पुष्पारामाश्च रोपितास्तच्छ्रेयः खलु ममेदानी कल्ये यावज्ज्वलति सुबह लौहकटाहकटुच्छुकं ताम्रीय तापसभाण्डं घटयिता विपुलमशनं पानं खाचं खाद्य मित्र ज्ञाति० आमन्थ्य तं मित्र-ज्ञाति-निजक० विपुलेन अशन० यावत् सम्मान्य तस्यैव मित्र० यावत् ज्येष्ठपुत्रं कुटुम्बे स्थापगिला तं मित्रज्ञातियावर आपृच्छय सुबहुं लौहकटाहकटुच्छुकं ताम्रीयं तापस શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy