SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २७० ३ पुष्पितासूत्र अरहा पुरिसादाणीए पुव्वाणुपुव्वि जाव अंबसालवणे विहरइ, तं गच्छामि णं पासस्स अरहओ अंतिए पाउन्भवामि । इमाई : च णं एयारूवाई अट्ठाई हेऊई जहा पण्णत्तीए । सोमिलो निग्गओ खंडियविहूणो जाव एवं वयासी - जत्ता ते भंते ! ? जवणिज्जं च ते ? पुच्छा, सरिसवया, मासा, कुलत्था, एगे भवं, जाव संबुद्धे सावगधम्मं पडिवज्जित्ता पडिगए । तर णं पासे अरहा अण्णया कयाइ वाणारसीओ नयरीओ अंबसालवणाओ चेहयाओ पक्खिम, पडिनिक्खमित्ता बहिया जणवयविहारं विहरइ । तणं से सोमिले माहणे अण्णया कयाइ असाहुदंसणेण य अपज्जुवासणया य मिच्छत्तपज्जवेहिं परिवढमाणेहिं २, सम्मत्तपज्जवेहिं परिहायमाणेहिं २, मिच्छत्तं च पडिवने । अस्याः कथायाः लब्धार्थस्य सतः अयमेतद्रूपः आध्यात्मिक ४, यावत् समुदपयत - एवं खलु पार्श्वः अर्हन् पुरुषादानीयः पूर्वानुपूर्व्या यावत् आम्रशालवने विहरति, तद् गच्छामि खलु पार्श्वस्य अर्हतोऽन्तिके प्रादुर्भवामि, इमान् च खलु एतद्रूपान् अर्थान् हेतून् यथा प्रज्ञप्त्याम् । सोमिलो निगतः खण्डिकविहीनो यावत् एवमवादीत् - यात्रा ते भदन्त ! ?, यापनीयं च ते ? पृच्छा, सदृशवयसः, माषाः, कुलस्थाः, एको भवान्, यावत् संबुद्धः श्रावकधर्म प्रतिपद्य प्रतिगतः । ततः खलु पार्श्वः अर्हन् अन्यदा कदाचित् वाराणसीतो नगरीतः आम्रशालवनाचैत्यात प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य बहिर्जनपदविहारं विहरति । ततः स सोमिलो ब्राह्मणः अन्यदा कदाचित् असाधुदर्शनेन च अपर्युपासनतया च मिथ्यात्वपर्यवैः परिवर्धमानैः २, सम्यक्त्वपर्यवैः परिहीयमानैः २ मिध्यात्वंच प्रतिपन्नः । શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy