SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टोका वर्ग ३ अध्य. ३ अति गाथापति २६९ जइणं भंते ! समणेणं भगवया जाव संपत्तेणं उक्खेवओ भाणियचो, रायगिहे नयरे, गुणसिलए चेइए, सेणिए राया, सामी समोसढे, परिसा निग्गया । तेणं कालेणं २ मुक्के महग्गहे सुक्वडिसए विमाणे सुकंसि सीहासणंसि चउहि सामाणियसाहस्सीहिं जहेव चंदो तहेव आगओ, नट्टविहिं उवदंसित्ता पडिगओ । भंते त्ति कूडागारसाला । पुच्चभवपुच्छा । ___ एवं खलु गोयमा ! तेणं कालेणं २ वाणारसी नामं नयरी होत्था । तत्थ गं वाणारसीए नयरीए सोमिले नामं माहणे परिवसइ, अड्डे जाव अपरिभूए रिउन्वेय-जाव सुपरिनिहिए । पासे समोसढे। परिसा पज्जुवासइ । तएणं तस्स सोमिलस्स माहणस्स इमीसे कहाए लट्ठस्स समाणस्स इमे एयारूवे अज्झथिए० जाव समुप्फजित्था-एवं खलु पासे छायायदि खलु भदन्त ! श्रमणेन भगवता यावत् सम्भाप्तेन उत्क्षेपको मणितव्यः । राजगृहं नगरम् । गुणशिलकं चैत्यम् । श्रेणिको राजा । खामी समवमृतः । परिषत् निर्गता । तस्मिन् काले तस्मिन् समये शुक्रो महाग्रहः शुक्रावतंसके विमाने शुक्रे सिंहासने चतसृभिः सामानिकसाहस्रीमिः, यथैव चन्द्रस्तथवागतः, नाव्यविधिमुपदर्य प्रतिगतः । भदन्त ! इति कूटाकारशाला । पूर्वभवपृच्छा । एवं खलु गौतम ! तस्मिन् काले तस्मिन् समये वाराणसी नाम नगरी अभवत् । तत्र खलु वाराणास्यां नगर्या सोमिलो नाम ब्राह्मणः परिवसति, आन्यो यावत् अपरिभूतः ऋग्वेद० यावत् सुपतिष्ठितः । पार्थः समवसृतः । परिषत् पर्युपास्ते । ततः खलु तस्य सोमिलस्य ब्राह्मणस्य શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy