SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ३ अध्य. १ अङ्गति गाथापति २५७ क्षणीयम्, च=चकारी किश्चेत्यर्थे सर्वकार्यवर्धकः = सर्वेषां कार्याणां सम्पादको - sपि, ( एतादृशोऽङ्गतिर्गाथापतिः ) अभवत् आसीत् ॥ १ ॥ मूलम् - तेणं काणं २ पासेणं अरहा पुरिसादाणीए आदिगरे जहा महावीरो, नवुस्सेहे सोलसेहिं समणसाहस्सीहिं, अट्ठतीसा जाव कोट्टए समोसढे, परिसा निग्गया । तणं से अंगई गाहावई इमीसे कहाए लट्ठे समाणे हट्ठे जहा कत्तिओ सेट्ठी तहा निग्गच्छर जाव पज्जुवासर, धम्मं सोचा निसम्म० जं नवरं देवाप्पिया ! जेहपुत्तं कुटुंबे ठावेमि, तए णं अहं देवाणुप्पियाणं छाया तस्मिन् काले तस्मिन् समये पार्श्वः खलु अर्हन् पुरुषादानीयः आदिकरो यथा महावीरः नवहस्तोच्छ्रायः षोडशभिः श्रमणसाहस्रीभिः, अष्टात्रिंशद् यावत् कोष्टके समवसृतः परिषत् निर्गता । 9 - ततः खलु सः अङ्गतिर्गाथापतिः अस्याः कथाया लव्धार्थः सन् हृष्टो यथा कार्तिकश्रेष्ठी तथा निर्गच्छति यावत् पर्युपास्ते, धर्म श्रुखा निशम्य ० यत् नवरं देवानुप्रिय ! ज्येष्ठपुत्रं कुटुम्बे स्थापयामि, ततः खलु अहं देवानु શ્રી નિરયાવલિકા સૂત્ર अर्थात् आधारके सदृश थे, आलम्बन अर्थात् आलम्बनके सदृश थे, चक्षु अर्थात् चक्षुके सदृश थे । अङ्गति समस्त कार्योंके सम्पादन करनेवाले भी थे ॥ १ ॥ હતા, આધાર અર્થાત્ આધારની સમાન હતા, લખન અર્થાત્ આલખનની સમાન હતા અને ચક્ષુ અર્થાત્ ચક્ષુની સમાન હતા. અગતિ ખધાં કાર્યાંનુ સપાદન पुरनाशे पशु हता. (१)
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy