SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टोका राजा कृणिक-चेटकको युद्ध २११ तं एयं खलु गोयमा ! काले कुमारे एरिसएहि आरंभेहिं जाव एरिसएणं असुभकडकम्मपन्भारेणं कालमासे कालं किच्चा चउत्थीए पंकप्पभाए पुढवीए हेमाभे नरए नेरइयत्ताए उववन्ने । काले णं भंते ! कुमारे चउत्थीए पुढवीए अणंतरं उवट्टित्ता कहिं गच्छिहिइ ? कहिं उववजिहिइ ? । गोयमा ! महाविदेहे वासे जाइं कुलाई भवंति अड्डाइं जहा दृढप्पइन्नो जाव सिज्झिहिइ बुज्झिहिइ जाव अंतं काहिइ । तं एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं निरयावलियाणं पढमस्स अज्झयणस्स अयमढे पनत्ते तिबेमि ॥ ४५ ॥ ॥ पढमं अज्झयणं समत्तं ॥१॥ ततः खलु स कालः कुमारस्त्रिभिर्दन्तिसहस्रैर्यावन्मनुष्यकोटिभिगरुडव्यूहेन एकादशेन स्कन्धेन कूणिकरथमुशलं संग्रामं संग्रामयन् हतमथितयथा भगवता काल्यै देव्यै परिकथितं यावज्जीविताद् व्यपरोपितः ।। तदेतत् खलु गौतम ! कालः कुमार ईदृशैरारम्भै विद् ईदृशेन अशुभकृतकर्मप्राग्भारेण कालमासे कालं कृषा चतुर्थ्यां पङ्कमभायां पृथिव्यां हेमामे नरके नैरयिकतयोपपन्नः । कालः खलु भदन्त ! कुमारश्चतुर्थ्याः पृथिव्या अनन्तरमुद्वयं कुत्र गमिष्यति ? कुत्रोत्पत्स्यते ? गौतम ! महाविदेहे वर्षे यानि कुलानि भवन्ति आढ्यानि यथा दृढमतिज्ञो यावत् सेत्स्यति भोत्स्यते यावद् अन्तं करिष्यति । ___तदेवं खलु जम्बूः ! श्रमणेन भगवता यावत्संप्राप्तेन निरयावलिकानां प्रथमाध्ययनस्यायमर्थः प्रज्ञप्तः । इति ब्रवीमि ॥४५॥ ॥प्रथममध्ययनं समाप्तम् ॥१॥ શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy