SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २१० - निरयावलिका सूत्र निकट्ठाहिं असीहिं, अंसगएहिं तोणेहिं, सजीवेहिं धर्हि, समुक्खित्तेहिं सरेहि, समुल्लालिताहिं डावाहि, ओसारियाहिं उरुघंटाहिं, छिप्पतूरेणं वज्जमाणेणं, महया उकिट्ठसीहनायबोलकलकलरवेणं समुद्दरवभूयं पिव करेमाणा सन्विड्डीए जाव रवेणं हयगया हयगएहि, गयगया गयगएहिं, रहगया रहगएहिं, पायत्तिया पायत्तिएहिं, अन्नमन्नेहिं सद्धिं संपलग्गा यावि होत्या । तएणं ते दोण्ह वि रायाणं अणीया णियगसामीसासणाणुरत्ता महंतं जणक्खयं जणवहं जणप्पमई जणसंवट्टकप्पं नचंतकवंधवारभीमं रुहिरकदमं करेमाणा अन्नमन्नेणं सद्धिं जुज्झति । तए से काले कुमारे तिहिं दंतिसहस्सेहिं जाव मणुस्सकोडीहिं गरुलवूहेणं एकारसमेणं खंधेणं कूणियरहमुसलं संगाम संगामेमाणे हयमहियजहा भगवया कालीए देवीए परिकहियं जाव जीवियाओ ववरोविए । ____ ततः खलु ते द्वयोरपि राज्ञोरनीके सन्नद्ध-यावद्-गृहीतायुधमहरणे मङ्गतिकैः फलकैः, निष्कासितैरसिभिः, अंशगतैस्तुणैः, सजीवैर्धनुभिः, समुक्षिप्तैः शरैः, समुल्लालिताभिः डावाभिः, अवसारिताभिः उरुघण्टाभिः, क्षिमतूरेण वाद्यमानेन महता उत्कृष्टसिंहनादबोलकलकलरवेणं समुद्ररवभूतमिव कुर्वाणे सर्वऋद्धया यावद् रवेण हयगता हयगतैः, गजगता गजगतैः, रथगता रथगतैः, पदातिकाः पदातिकैः, अन्योन्यैः सार्द्ध संपलग्नाश्वाऽप्य भूवन् । ततः खलु ते द्वयोरपि राज्ञोरनीके निजकस्वामिशासनानुरक्ते महान्तं जनक्षयं जनवधं जनप्रमदै जनसंवर्तकल्पं नृत्यत्कवन्धवारभीमं रुधिरकर्दमं कुर्वाणे अन्योऽन्येन सार्द्ध युध्येते । શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy