SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका राजा कूणिक-चेटककी युद्ध तैयारियां २०५ तणं से चेडए राया सत्तावन्नाए दंतिसहस्सेहिं, सत्तावन्नाए आससहस्सेहिं, सत्तावन्नाए मणुस्सकोडीएहिं सद्धिं संपरिवुडे सव्विढाए जाव रवेणं सुमेहिं वसहिपायरासेहिं नातिविप्पगिट्ठेहिं अंतरेहिं वसमाणेर विदेहं जणवयं मज्भं-मज्झेणं जेणेव देसपंते तेणेव उवागच्छर, उवागच्छित्ता खंधावारनिवेसणं करेs, कूणियं रायं पडिवालेमाणे जुज्झसज्जे चि । तणं से कूणिए राया सव्विङ्काए जाव रवेणं जेणेव देसपंते तेणेव उवागच्छइ, उवागच्छित्ता चेडयस्स रन्नो जोयणंतरियं खंधावारनिवेस करे | तए णं से दोनिवि रायाणो रणभूमिं सज्जावेंति, सज्जावित्ता रणभूमिं जयंति ॥४४॥ सन् २ विदेहं जनपदं मध्य- मध्येन यत्रैव देशप्रान्तस्तत्रैवोपागच्छति, उपागत्य स्कन्धावारनिवेशनं करोति, कृत्वा कूणिकं राजानं प्रतिपालयन् युद्धसज्ज - स्तिष्ठति । ततः खलु स कूणिको राजा सर्वद्धर्चा यावद् रवेण यत्रैव देशमान्तस्तत्रैवोपागच्छति, उपागत्य चेटकस्य राज्ञो योजनान्तरितं स्कन्धावारनिवेश करोति । ततः खलु तौ द्वावपि राजानौ रणभूमिं सज्जयतः, सज्जयित्वा रणभूमिं यातः ॥ ४४ ॥ टीका 'तएणं से चेडए ' इत्यादि - नवमल्लकिनः - काशीदेशस्थगणराजाः, नवलेच्छकिनः=कोशल देशस्थगणराजाः, तान् । युक्तम् = योग्यमिति, प्राप्तम् = अधिकारोचितं, राजसदृशम् - राजवंशीयानुरूपं यत् = यनिश्चयेन । पतिपालयन् - प्रतीक्षमाणः । शेषं सुगमम् ॥ ४४ ॥ શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy