SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २०४ __ निरयावलिका सूत्र तए णं से चेडए राया ते नवमल्लइ-नवलेच्छइ-कासी-कोसलगा अट्ठारस वि गणरायाणो एवं वयासी-जइणं देवाणुप्पिया ! तुब्भे कूणिएणं रन्ना सद्धिं जुज्झइ, तं गच्छह णं देवाणुप्पिया !। सऐसुर रज्जेसु व्हाया जहा कालादीया जाव जएणं विजएणं वद्धाति । तए णं से चेडए राया कोडंबियपुरिसे सद्दावेइ सदावित्ता एवं वयासी-आभिसेकं जहा कूणिए जाव दुरूढे । तएणं से चेडए राया तिहिं दंतिसहस्सेहिं जहा कूणिए जाव वेसालिं नयार मभं-मज्झेण निगच्छइ, निग्गच्छित्ता जेणेव ते नवमल्लई-नवलेच्छईकासी-कोसलगा अट्ठारस वि गणरायाणो तेणेव उवागच्छइ । ततः खलु स चेटको राजा तान् नवमल्लकि-नवलेच्छकि-काशीकौशलकान् अष्टादशापि गणराजान् एवमवादीत्-यदि खलु देवानुमियाः ! यूयं कूणिकेन राज्ञा सार्द्ध युध्यध्वं, तदच्छत खलु देवानुमियाः ! स्वकेषु स्वकेषु राज्येषु, स्नाता यथा कालादिका यावद् जयेन विजयेन वर्द्धयन्ति । ततः खलु स चेटको राजा कौटुम्बिकपुरुषान् शब्दयति, शब्दयिता एवमवादीत्-आमिषेक्यं यथा कूणिको यावद् दूरूढः । ततः खलु स चेटको राजा त्रिमिदन्तिसहस्रैर्यथा कणिको यावद् वैशाली नगरी मध्य-मध्येन निर्गच्छति, निर्गत्य यत्रैव ते नवमल्लकी-नवलेच्छकी-काशी-कौशलका अष्टादशापि गणराजास्तत्रैवोपागच्छति । ततः खलु स चेटको राजा सप्तपश्चाशता दन्तिसहसैः, सप्तपश्चाशता अश्वसहस्रः, सप्तपञ्चाशता रथसहः, सप्तपश्चाशता मनुष्यकोटिभिः, सार्द्ध संपरिवृतः सर्वद्धर्या यावद् रवेण शुभैर्वसतिभातराशै तिविमकृष्टैरन्तरै શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy