SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ निरावलिका सूत्र १९४ आसुरुत्ते कालादीए दस कुमारे सहावेइ, सद्दावित्ता एवं वयासी एवं खलु देवाणुपिया ! वेहल्ले कुमारे ममं असंविदितेणं सेयणगं गंधहत्थि अट्ठारसर्वकं हारं अंतेउरं सभंडं च गहाय चंपातो पडिनिक्खमइ, पडिनिक्खमित्ता वेसालि अज्जगं चेडगरायं उवसंपज्जित्ताणं विहरइ | तर णं मए सेयणगस्स गंधहत्थिस्स अट्ठारसवंकस्स हारस्स अट्ठाए या पेसिया, ते य चेडएण रण्णा इमेणं कारणेणं पडिसेहिया अदुत्तरं च णं ममं तथे दूए असकारिए, तं अवदारेणं निच्छुहावे तं सेयं खलु देवापिया ! अहं वेडगस्स रनो जुत्तं गिव्हित्तए । तए णं कालाईया दस कुमारा कूणियस्स रनो एयमहं बिगएणं पडिमुर्णेति । तणं से कूणिए राया कालादीए दस कुमारे एवं वयासी - गच्छह णं तुभे देवाणुपिया ! ससु सएस रज्जे पत्तेयं पत्तेयं व्हाया जाव निशम्य आशुरक्तः कालादीन् दश कुमारान् शब्दयति, शब्दयित्वा एवमवादीत् - एवं खलु देवानुप्रियाः ! वैहल्यः कुमारो मम असंविदितः खलु सेचनकं गन्धहस्तिनम् अष्टादशवक्रं हारम् अन्तःपुरं सभाण्डं च गृहीत्वा चम्पातो निष्क्रामति, निष्क्रम्य वैशालीम् आर्यकं चेटकराजम् उपसंपद्य विहरति । ततः खलु मया सेचनकस्य गन्धहस्तिनः अष्टादशवक्रस्य हारस्य अर्थाय दूताः प्रेषिताः, ते च चेटकेन राज्ञा अनेन कारणेन प्रतिषिद्धाः, अथोत्तरं च खलु मम तृतीयो दूतः असत्कारितः, तम् अपद्वारेण निष्कासयति, तच्छ्रेयः खलु देवानुमियाः ! अस्माकं चेटकस्य राज्ञः युक्तं ग्रहीतुम् । ततः खलु कालादिकाः दश कुमाराः कूणिकस्य राज्ञः एतमर्थ विनयेन प्रतिशृण्वन्ति । ततः खलु स कूणिको राजा कालादीन् दश कुमारान् एवमवादीत्गच्छत खलु यूयं देवानुप्रियाः ! स्वकेषु स्वकेषु राज्येसु प्रत्येकं प्रत्येकं શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy