SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका राजा कूणिककी दश कुमारोंसे मन्त्रणा मूलम् - तणं से दूर करयल० तहेव जाव जेणेव चेडए राया तेणेव उवागच्छइ, उवागच्छित्ता करयल० जाच वद्धावेर, बद्धावित्ता एवं वयासीएस णं सामी ! ममं विणयपडिवत्ती, इयाणि कूणियस्स रनो आणतोचेडगस्स रनो वामेणं पारणं पायपीढं अकमर, अकमित्ता, आमुरुत्ते कुंतग्गेण लेहं पणावेइ त चैव सबलखंधावारे णं इह हव्वमागच्छइ । १९३ तएण से चेडए राया तस्स दूयस्स अंतिए एयमहं सोचा निसम्म आमुरुते जाव साह एवं वयासी - न अप्पिणामि णं कूणियस्स रन्नो सेयri अट्ठारसर्वकं हारं, वेहलं च कुमारं नो पेसेमि, एस णं जुद्धसज्जे मि । तं दूयं अकारियं असंमाणियं अवदारेणं निच्छुहावे । तणं से कूणिए राया तस्स दूयस्स अंतिए एयमहं सोचा णिसम्म छाया ततः खलु स दूतः करतल० तथैव यावद् यत्रैव चेटको राजा तत्रैवोपागच्छति, उपागत्य करतल० यावद् वर्धयति, वर्धयिखा एवमवादीदएषा खलु स्वामिन् ! मम विनयप्रतिपत्तिः, इदानों कूणिकस्य राज्ञः आज्ञप्ति:चेटकस्य राज्ञो वामेन पादेन पादपीठमाक्रामति, आक्रम्य आशुरक्तः कुन्ताग्रेण लेखं प्रणाययति तदेव सबलस्कन्धावारः खलु इह हव्यमागच्छति । ततः खलु स चेटको राजा तस्य दूतस्यान्तिके एतमर्थ श्रुखा निशम्य आशुरक्तः यावत् संहृत्य एवमवादीत् - नार्पयामि खलु कूणिकस्य राज्ञः सेचनकमष्टादशवक्रं हारं वैहल्यं च कुमारं नो प्रेषयामि, एष खलु युद्धसज्जस्तिष्ठामि । तं दूतमसत्कारितमसम्मानितमपद्वारेण निष्कासयति । ततः खलु स कूणिको राजा तस्य दूतस्यान्तिके एतमर्थं श्रुला શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy