SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ २२० ___ निरयावलिका सूत्र तव दोहदस्य सम्पत्तिः सम्पन्नता भविष्यतीति कृत्वा इति कथयित्वा चेल्लनां देवीं ताभिः वक्ष्यमाणाभिः इष्टाभिः=अभिलपणीयाभिः, कान्ताभिः= वाञ्छितार्थपूरणीभिः, प्रियाभिः प्रेमोत्पादिकाभिः, मनोज्ञाभिः= शोभनाभि: मनोऽमाभिः पुनःपुनःमनोऽनुस्मरणीयाभिः, उदाराभिः =अत्यभूताभिः, कल्याणीभिः वाञ्छितार्थप्राप्तिकारिकाभिः, शिवाभिः उपद्रवरहिताभिः, धन्याभिः गर्भवान्छासम्पादिकाभिः, माङ्गल्याभिः कर्णप्रियाभिः, मितमधुरसश्रीकाभिः-प्रमितमत्तकोकिलशब्दवन्मनोहरस्वरशोभाभिः, वल्गुभिः= वाणोभिः समाश्वासयति सन्तोषयति। समाश्वास्य चेल्लनादेवीसमीपात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य यत्र बाह्या उपस्थानशाला आस्थानमण्डपः, यत्र सिंहासनं तत्रैवोपागच्छति, उपागत्य सिंहासनवरे श्रेष्ठसिंहासने पौरस्त्या ध्यानको छोडो मैं ऐसा ही प्रयत्न करूँगा जिससे तुम्हारा दोहद पूरा हो। ऐसा कहकर राजाने मनको आह्लाद करनेवाली, वाञ्छित अर्थको देनेवाली प्रेममयी, मनोज्ञ, बारम्बार मनको अच्छी लगनेवाली, अद्भुत, मनोवांछित फलको देनेवाली, सुखदायी, गर्भवाञ्छाको पूर्ण करनेवाली, कानोंको प्रिय लगनेवाली, मत्त कोकिलाके स्वरके समान मनोहर वाणी द्वारा रानीको सन्तुष्ट किया। रानीको इस प्रकार आश्वासन देकर राजा सभामण्डपमें आये, और पूर्व दिशाकी ओर मुँहकर अपने सिंहासनपर बैठे तथा उस दोहदको पूरा करनेकी चिन्ता करने लगे, परन्तु આર્તધ્યાન છેડી દે. હું એજ પ્રયત્ન કરીશ કે જેથી તારે દેહદ પુરે થાય. એમ કહી રાજાએ મનને આનંદ કરાવનારી, વાંછિત અર્થ (ઈચ્છા પ્રમાણે) हेवावाजी, प्रेममयी, मनोज, वारवार भनने सारी सामनारी, समुत, भनीવાંચ્છિત ફળને દેવાવાળી, સુખદાયી, ગર્ભવાંછાને પૂર્ણ કરવાવાળી, કાનને પ્રિય લાગવાવાલી, મત્ત બનેલ કોયલના સ્વર જેવી મનહર વાણી દ્વારા રાણીને સંતુષ્ટ કરી. રાણેને આ પ્રકારે આશ્વાસન દઈને રાજા સભામંડપમાં આવ્યા. તથા પૂર્વદિશા તરફ મેં રાખી પોતાના સિંહાસન પર બેઠા. તથા તે દેહદ (ઈરછા) પુરે કરવાની ચિંતા કરવા લાગ્યા. પરંતુ– શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy