SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ निरयावलिका सूत्र ari से सेणि राया चेल्लणं देवं दोचंपि तचंपि एवं वयासीकिं णं अहं देवाप्पिए ! एयमट्ठस्स नो अरिहे सवणयाए जं णं तुमं एयम रहस्सीकसि ? | ११६ तणं सा चेल्लणा देवी सेणिएणं रन्ना दोच्चं पि तच्च पि एवं बुत्ता समाणी सेणियं रायं एवं वयासी- णत्थि णं सामी ! से केइ अद्वे जस्स णं तुन्भे अरिहा सवणयाए, नो चेव णं इमस्स अट्ठस्स सवणयाए, एवं खलु सामी ! ममं तस्स ओरालस्स जाव महासुमिणस्स तिन्हं मासाणं बहुपडिपुण्णाणं अयमेयारूवे दोहले पाउन्भूए– ' धन्नाओ णं ताओ अम्मयाओ जाओ णं णियस्स रन्नो उदरवलिमंसेहिं सोल्लएहि य जाव दोहलं विर्णेति' तरणं अहं सामी ! तंसि दोहलंसि अविणिजमाणंसि सुक्का भुक्खा जाव कियायामि ॥ २८ ॥ छाया ततः स श्रेणिको राजा तासामङ्गप्रतिचारिकाणामन्तिके एतमर्थ श्रुखा निशम्य तथैव संभ्रान्तः सन् यत्रैव चेल्लना देवी तत्रैवोपागच्छति, उपागत्य चेलनां देवीं शुष्कां बुभुक्षितां यावद् ध्यायन्तीं दृष्ट्वा एवमवादीत् किं खलु त्वं देवानुमिये ! शुष्का बुभुक्षिता यावद् ध्यायसि ? | ततः खलु सा चेल्लना देवी श्रेणिकस्य राज्ञः एतमर्थ नो आद्रियते नो परिजानाति तूष्णीका संतिष्ठते । ततः खलु स श्रेणिको राजा चेल्लनां देवीं द्वितीयमपि तृतीयमपि ( वारं) एवमवादीत् किं खलु अहं देवानुप्रिये ! एतदर्थस्य नो अर्हः श्रवणाय यत्खलु त्वं एतमर्थं रहस्यीकरोषि ? | ततः खलु सा चेल्लना देवी श्रेणिकेन राज्ञा द्वितीयमपि तृतीयमपि ( वारं ) एवमुक्ता सती श्रेणिकं राजानमेवमवादीत् - नास्ति खलु स्वामिन् ! શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy