SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ____ निरयावलिकासूत्र अल्पमहाद्वैभरणालङ्कृतशरीरा, बहीमिः प्रचुराभिः, कुब्जाभिः=कुञ्जशरीराभिः सेवापरायणदासीभिः 'जाव' शब्देन-“चिलाईहिं वामणाहिं १, वडहाहिं २, बब्बरीहिं ३, बउसियाहिं ४, जोनयाहिं ५, पल्हवियाहिं ६, ईसिणियाहिं ७, वासिणियाहिं ८, लासियाहि ९, लउसियाहिं १०, दविडीहिं ११, सिहलीहिं १२, आरबीहिं १३, पक्कणीहिं १४, बहलीहिं १५, मुरुंडीहिं १६, सबरीहिं १७, पारसीहिं १८, णाणादेसाहिं इंगियचिंतियपत्थियवियाणियाहिं," इत्येषां सङ्ग्रहः । चिलातीभिः = अनार्यदेशोत्पन्नाभिः-वामनाभिः = हूस्वशरीराभिः १, वटभाभिः-मडहकोष्ठाभिः २, बर्वरीभिः बर्वरदेशसंभवाभिः ३, बकुशिकाभिः ४, यौनकाभिः ५, पल्हविकाभिः ६, इसिनिकाभिः ७, वासिनिकाभिः ८, प्रकारकी दासियोंको साथ चलनेका हुक्म दिया। उन दासियोंके नाम इस प्रकार हैं(१) 'चिलाती' चिलात नामके अनार्य देशमें उत्पन्न होनेवाली 'कुब्जा'-कूबडी तथा 'वामना'ठिगनी दासियां, (२) 'वटभा'-जिस देशमें छोटे-छोटे पेटवाले जन्मते हैं उस देशकी, ( ३ ) 'बर्बरी'-बर्बर देशकी, ( ४ ) ' बकुशिका'-बकुश देशकी, (५) 'यौनका'-यौन देशकी, ( ६ ) ' पल्हविका '–पल्ह देशकी, (७) — इसिनिका'-इसिनिक देशकी, (८) 'वासिनिका '-वासिनिक देशकी, દાસીઓ આદિ ૧૮ પ્રકારની દાસીઓને સાથે ચાલવાને હુકમ કર્યો તેનાં નામ આ પ્રકારે છે–(૧) ચિલાત નામના અનાર્ય દેશમાં ઉત્પન્ન થનારી કૂબડી અને ઠીંગણી દાસીઓ (૨) જે દેશમાં નાનાં નાનાં પેટવાળાં જન્મ લે છે તે દેશની. (3) परनी शिनी. (४) मधुश रेशमी. (५) यौन शrl. () ५७ शनी. (७) सनिs ऐश-l. (८) पासिनि: श-. (E) सासि शनी. (१०) Agu शनी શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy