SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे प्रयस्त्रिंशद योजनशतानि योजनस्य त्रिभागं चायामेन प्रज्ञसम् मेरोमध्यकारे यावच्च लवणस्य रंदषड्भागः 'तापायाम एषः शकटो/संस्थितो नियमात् १' तदा खलु भदन्त ! किं संस्थिता अन्धकारसंस्थितिः प्रज्ञप्ता ? गौतम ! ऊर्ध्वमुखकलंबुकपुष्पसंस्थानसंस्थिता अन्धकारसंस्थितिः प्रज्ञप्ताः, अन्तः संकुचिता बहिर्विस्तृता तदेव यावत्, तस्याः खलु सर्वाभ्यन्तरिका बाहा, मन्दरपर्वतान्तेन षड्योजनसहस्राणि त्रीणि च चतुर्विशति योजन शतानि षट् च दशभागान् योजनस्य परिक्षेपेणेति । स खलु भदन्त ! परिक्षेपविशेषः कुत आख्यात इति वदेत ? गौतम ! यः खलु मन्दरस्य पर्वतस्य परिक्षेपः तं परिक्षेपं द्वाभ्यां गुणयित्वा दशभिच्छित्वा दशभिः भागे ह्रियमाणे एषः खलु परिक्षेपविशेष आख्यात इति वदेत्, तस्याः खलु, सर्वबाह्या बाहा लवणसमुद्रान्तेन त्रिषष्टियोजनसहस्राणि द्वे च पञ्चचत्वारिंशद् योजनशते षट् च दशभागान् योजनस्य परिक्षेपेण । स खलु भदन्त ! परिक्षेपविशेषः कुत आख्यात इति वदेत् ? गौतम ! यः खलु जम्बूद्वीपस्य परिक्षेपः, तं परिक्षेपं द्वाभ्यां गुणयित्वा यावत् तदेव तदा खलु भदन्त ! अन्धकारः कियदायामेन प्रज्ञप्तः ? गौतम ! अष्ट सप्तति योजनसहस्राणि त्रीणि च त्रयस्त्रिंशद् योजनशतानि त्रिभागं चायामेन प्रज्ञप्तः । यदा खलु भदन्त ! सूर्यः सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति तदा खलु किं संस्थिता तापक्षेत्रसंस्थितिः प्रज्ञप्ता? गौतम! ऊर्ध्वमुखकलंबुका पुष्प संस्थानसंस्थिता प्रज्ञप्ता, तदेव सर्व नेतव्यम्, नवरं नानात्वं यदन्धकारसंस्थितेः पूर्ववणितं प्रमाणं तत् तापक्षेत्रसंस्थिते नेतव्यम्, यत् तापक्षेत्रसंस्थितेर्वणितं प्रमाणं तदन्धकारसंस्थिते नेतव्यमिति ॥ सू० ७॥ टीका-'जया णं भंते ! सूरिए' यदा-यस्मिन् काले भदन्त ! सूर्यः 'सव्वन्भतरं मंडलं उवसंकमित्ता' सर्वाभ्यन्तरमण्डलमुपसंक्रम्य-संप्राप्य 'चारं चरइ' चारं गतिं चरति-करोति उत्तरायणाद् दक्षिणायनकरणसमये 'तया णं किं संठिया तावक्खित्तसंठिई पनत्ता' तदा ताप क्षेत्र द्वार का निरूपण 'जया णं भंते ! सूरिए सवभंतर मंडल उवसंकमित्ता'-इत्यादि. टीकार्थ-गौतमस्वामीने इस सूत्र द्वारा प्रभु से ऐसा पूछा है-'जयाणं भंते ! सूरिए' हे भदन्त ! जब सूर्य 'सव्वभंतरं मंडलं उवसंकमित्ता' सर्वाभ्यन्तर मण्डलपर पहुंचकर 'चारं चरई' अपनी गति करता है-अर्थात् उत्तरायण से दक्षिणायन होता है 'तयाणं' उस समय 'किं संठिया तावखित्तसंठिई पण्णत्ता, તાપક્ષેત્રદ્વારનું નિરૂપણ 'जया णं भंते ! सूरिए सव्वमंतर मंडलं उबसंकमित्ता' इत्यादि A12-गौतस्वाभीमे मा सूत्र १ प्रभुन भात प्रश्न ये छ है 'जया णं भंते ! सुरिएR RE ! न्यारे सूर्य 'सव्वमंतर मंडलं उवसंकमित्ता' सालयतरम ५२ viचीन 'चार चरई' गात ४२ छ. मेट उत्तरायथा क्षयन त२५ गतिरै छ. 'तया णं' ते समये "कि सठिया तावखित्तसठिई पण्णत्ता' तापक्षेत्री सूर्यना प्रथा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy