SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कारः सू०५ मुहूर्तगति निरूपणम् ५९ अस्मिन् सर्वबाह्यपण्डलद्वितीयमण्डले परिधिपरिमाणं त्रीणि लक्षाणि अष्टादशसहस्राणि द्वे शते सप्तनवत्यधिके योजनानाम् ३१८२९७, ततोऽस्य पष्ठिसंख्यया भागे हृते लभ्यते यथोक्तमस्मिन् मण्डले मुहूर्त्तगतिप्रमाणमिति । अत्रापि दृष्टिपयप्राप्तता परिमाणमाह-तयाण मित्यादि 'तपाणं इहगयरस मणुसस्स' अत्र जातावेकवचनम् तेन तदा तस्मिन्काले इह भरत क्षेत्रगतानां भरत क्षेत्रस्थितानां मनुष्याणाम् ' एगतीसाए जोयण तहस्से हिं' एकत्रिंशतायोजनसहस्रैः 'णवहिय सोलसुतरेहिं जोयणसएहिं' नव च षोडशोत्तरै र्योजनशतैः षोडशाधिक नवभिर्योजन - शतैरित्यर्थः ' एगूणालीसा एय सद्विभा एहिं जोयणस्स' एकोनचत्वारिंशता च षष्ठिभागे यजनस्य 'सद्विभागं च एगसद्विधा छेत्ता' एकस्य योजनस्य च षष्ठिभाग मेकषष्ठिधा छिल्ला 'सट्ठीए चुणिया भागेहिं' षष्ट्या चूर्णिकाभागैः ३१९१६६६ 'सूरिए चक्खुफासं हव्वमागच्छ ' सूर्यचक्षुः स्पर्शम् चक्षुर्विषयतां दृष्टिपथप्राप्तता मित्यर्थः हव्वं शीघ्रमागच्छतीति, तथाहि अत्र वह इस प्रकार इस सर्वबाह्य मंडल के दूसरे मंडल में परिधिका परिमाण तीनलाख अठारह हजार दो सो सताणवे योजन ३१८२९७ इस संख्या का साठ से भाग देने पर इस मंडल का यथोक्त मुहूर्त गति का प्रमाण मिल जाता हैं। यहां भी दृष्टिपथ आनेका परिमाण कहते हैं - 'तयाणं इहगयस्स मणुसहस' तब इस भरतक्षेत्र में रहे हुए मनुष्य का 'एगतीसाए जोयणसहस्सेहिं' इकतीस हजार योजन से 'नवहिय सोलसुत्तरेहिं जोयणसएहिं' नवसो सोलह योजन 'एगूणालीसाए य सहिभाएहिं जोयणस्स' साठिया उनचालीस भाग 'सट्ठि भागंच एगसद्विधा छेत्ता' एक योजन के साठ भाग के इकसठ से छेद देकर 'सट्ठिए चुणिया भागेहिं' साठ चूर्णिका भागसे ३१९१६ 'सूरिए चक्खु फार्स हव्व मागच्छइ' सूर्य दृष्टिगोचर तुरत आजाता है ' तथाहि - इस हर योजन तिन्निय चउरुत्तरे जोयणसए' शुसो यार योजन 'सत्तावन्नं च सभाए जोयणस्स' ये योजना साहिया सत्तावनभो लाग 'एगमेगेणं मुहुत्तेणं गच्छइ' ये મુર્હુતમાં જાય છે. ૫૩૦૪ ३९ ६० ६० ६१ તે આ પ્રમાણે છે—આ સ` બાહ્ય મંડળના બીજા મંડળમાં પરિધિનું પરિમાણ ત્રણલાખ અઢાર હજાર ખસેાસત્તાણુ ચેાજન ૩૧૮૨૭નુ' છે. આ સંખ્યાને સાઠથી ભાગવાથી આ મંડળનું યથાક્ત મુહૂર્ત ગતિનું પ્રમાણુ મળી જાય છે. અહીંયા પણ દૈષ્ક્રિ पथमा भावानु परिमाणु उहे छे- 'तयाणं इहगयस्स मणुसस्स' त्यारे या भरतक्षेत्रमां रहेला भनुष्येो ‘एगतीसाए जोयणसहस्सेहिं' श्रीस इन्नर योजनथी 'नवहिए सोलसुत्तरे हिं जोयणसएहिं' नवसोसोण येन 'एगूणालीसाए य सहभाएहिं जोयणस्स' साठिया योगयासीसभा लाग 'सट्ठि भागं च एगसट्ठिधा छेत्ता' ४ योजना साठ लागने मे४साथी छेट्टीने 'सट्ठिए चुष्णियाभागेहिं' साठ यूर्द्धि लागथी ३१७ १९६६ 'सूरिए चक्खुप्फा सं हव्यमागच्छन्' तरत न सूर्य दृष्टिगोयर यह भय छे. प्रेम है-या जील भांडणामां જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy