SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू०५ मुहूर्तगतिनिरूपणम् एतेनोपायेन एतेनानन्तरपूर्वकथितोपायेन शनैः शनैः तत्तद्बहिर्मण्डलाभिमुखगमनस्वरूपेण 'निक्खममाणे सरिए' निष्क्रामन् गच्छन् सूर्यः 'तयाणंतराओ मंडलाओ' तदनन्तरात् तृतीय चतुर्थादितो मंडलात् 'तयाणंतरं मंडल संकममाणे संकममाणे' तदनन्तरं यस्मात् भंडलात् निष्क्रामति तदपरमंडलं संक्रामन् संक्रामन् गच्छन् गच्छन् 'अट्ठारस अट्ठारस सद्विभाए जोयणस्स' अष्टादशाष्टादशपष्ठिभागान् योजनस्य व्यवहारनयापेक्षया परिपूर्णान् निश्चयनयापेक्षया किंचिदनान् 'एगमेगे मंडले महतगई एकैकस्मिन् मंडले मुहूर्तगतिम् 'अभिबुझेमाणे अभिबुड्डेमाणे' अभिवर्द्धयन अभिवर्द्धयन क्रमशोऽधिकमधिकं कुर्वन् 'चुलसीइं चुलसीई सयाई जोयणाई' चतुरशीति योजनशतानि किंचिन्यूनानि 'पुरिसच्छायं णिबुद्धेमाणे णिबुद्धेमाणे' पुरुषच्छायां निवर्द्धयन् निवर्द्धयन् हाययन् हाययन् त्यजनित्यर्थः, अर्थात् पूर्वपूर्व मंडलसम्बन्धि पुरुषच्छायातः बाह्यबाह्यमण्डलसम्बन्धिपुरुषच्छाया किंचिन्यूनैश्चतुरशीत्या योजने हीनेति 'सव्ववाहिरं मंडलं उवसंकमित्ता चारं चरइ' सर्वबाह्य मंडलमुपसंक्रम्य संप्राप्य चारं प्रकारसे 'एएणं उवाएणं' इस उपायसे अर्थात् पूर्वकथित उपायसे धीरे धीरे उस उस बाहर के मंडलाभिमुख गमन रूप 'निक्खममाणे सूरिए' गमन करता हवा सूर्य 'तयाणंतराओ मंडलाओं' तृतीय चतुर्थादि मंडलसे 'तयाणंतरं मंडलं संकम.. माणे संकममाणे' तत्पश्चात जिस मंडलसे गति करता है उससे दूसरे मंडल में जाते जाते 'अट्ठारस अट्ठारस सद्विभाए जोयणस्स' एक योजन का साठिया अठारह अठारह भाग व्यवहार नय की अपेक्षासे पूरे एवं निश्चय नय की अपेक्षासे कुछ न्यून 'एगमेगे मंडले मुहुतगई' एक एक मंडल में मुहर्तगति को'अभिवुझेमाणे अभिवुझेमाणे' बढाता बढ़ाता क्रमशः अधिकाधिक करते करते 'चुलसीई चुलसीइं सयाइं जोयणाई' चोरासीसो योजन से कुछकम 'पुरिस छायं णिवुद्धमाणे णिवुद्धमाणे' पुरुष छायाको बढाता बढाता कम करते करते अर्थात् पूर्व पूर्व के मंडल संबन्धि पुरुषछायासे बाह्य बाह्य मंडलसंबन्धि पुरुष मता भाट अतिश दा॥ ४३ -'एवं खलु' ५वरित त्रणे मणमा वामां आवस २थी 'एएणं उवाएणं' २॥ Suथी अर्थात् पूर्वात पायथी धीरे धी३ ते मारना भसानी सन्भुन मन३५ 'निक्खममाणे सूरिए' गति ४२॥ सूर्य 'तयाणंतराओ मडलाओ' श्री यथा वि. भथी 'तयाणंतरं मंडल सकममाणे संकममाणे' यछीना मगथी गति रे छ, तनाथी पागल भ मi rai rdi 'अट्ठारस अट्ठारस सद्विभाए जोयणस्स' ४ જનના સાઠિયા પૂરા અઢાર ભાગ વ્યવહારનયની અપેક્ષાથી અને નિશ્ચયનયની અપેક્ષાથી 3 मौछ। 'एगमेगे मडले मुहत्तगई' मे मे ममा भुत गतिन 'अभिवुडढेमाणे अभिवुडढेमाणे' १५ qयता भथी मधिधि: २di ४२di 'चुलसीइ चुलसीईसयाई जोयणाई' यारासीसो योनयी ४४४ पोछ। 'पुरिसच्छायं णिबुद्धेमाणे' ५३५ छायाने વધારતા વધારતા અને ઓછા કરતાં કરતાં અર્થાત્ પહેલા પહેલાના મંડળ સંબંધી પુરૂષ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy