SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ३२ चन्द्रसूर्यादीनामल्पबहुत्वनिरूपणम् ५१९ पन्नत्ता ? गोयमा ! जहण्णपए चत्तारि उक्कोसपए तीसं चकवट्टी सबग्गेणं पन्नत्ता, बलदेवा तत्तिया चेव जत्तिया चक्कवट्टी, वासुदेवा वि तत्तिया चेव त्ति । जंबुद्दीवे णं भंते ! दीवे केवइया निहिरयणा सबग्गेणं पन्नत्ता ? गोयमा ! तिण्णि छलुत्तरा निहिरयणसया सव्वग्गेणं पन्नत्ता, जंबुदीवे णं भंते ! दोवे केवइया णिहि रयणसया परिभोगत्ताए हव्वमागच्छंति ? गोयमा ! जहण्णपए छत्तीसं उकोसपए दोषिण सत्तरा गिहिरयणसया परिभोगत्ताए हव्वमागच्छंति, जंबुद्दीवे णं भंते ! दीवे केवइया पंचिदियरयणसया सव्वग्गेणं पन्नत्ता ? गोयमा ! दो दसुत्तरा पंचिदियरयणसया सव्वग्गेणं पन्नता । जंबुद्दीवे णं भंते ! दीवे जहण्णपए वा उक्कोसपए वा केवइया पंचिदियरयणसया परिभोगत्ताए हव्व. मागच्छंति ? गोयमा ! जहण्णपए अटावीसं उक्कोसपए दोण्णि दसुत्तरा पंचिंदियरयणसया परिभोगत्ताए हव्वमागच्छंति । जंबुद्दीवे णं भंते ! दीवे केवइया एगिदियरयणसया सव्वग्गेणं पन्नत्ता? गोयमा ! दो दसु. तरा एगिदियरयणसया सव्वग्गेणं पन्नत्ता। जंबुद्दीवे णं भंते । केवइया एगिदिय रयणसया परिभोगत्ताए हव्वमागच्छंति ? गोयमा ! जहण्णपए अट्ठावीसं उकोसपए दोणि दसुत्तरा एगिदियरयणसया परिभोगत्ताए हव्वमागच्छंति ॥सू० ३२॥ छाया-एतेषां खलु भदन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम ! चन्द्रसूर्याद्वये तुल्याः सर्वस्तोकाः, नक्षत्राणि संख्येयगुणानि, ग्रहाः संख्येयगुणाः तारारूपाणि संख्येयगुणानि इति ॥ जम्बूद्वीपे खल भदन्त ! द्वीपे जघन्यपदे वा उक्कोसपदे वा कियन्त स्तीर्थंकराः सर्वाग्रेण प्रज्ञप्ताः ? गौतम ! जघन्यपदे चत्वारः, उत्कृष्टपदे चतुर्विंशति स्तीर्थकराः सर्वाग्रेण प्रज्ञप्ताः। जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्तो जघन्यपदे वा उत्कृष्टपदे वा चक्रवर्तिनः सर्वाग्रेण प्रज्ञप्ताः ? गौतम ! जधन्यपदे चत्वारः, उत्कृष्टपदे त्रिंशचक्रवर्तिनः सर्वाग्रेण प्रज्ञप्ता इति । बलदेवा स्तावन्त एव यावन्त चक्रवर्तिनः। वासुदेवा अपि तावन्त एवेति । जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्ति निधिरत्नानि सर्वाग्रेण प्रज्ञप्तानि ? गौतम ! त्रीणि षडुत्तराणि निधिरत्नशतानि सर्वाग्रेण प्रज्ञसानि । जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्ति निधिरत्नशतानि परिभोगतया शीघ्रमागच्छ. न्ति ? गौतम ! जघन्यपदे षट्त्रिंशत्, उत्कृष्टपदे द्वे सप्तत्यदिके निधिरत्नशते परिभोग्यतया જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy