SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ५१८ जम्बूद्वीपप्रज्ञप्तिसूत्रे पल्योपमम् । 'ताराविमाणे देवाणं जहण्णेणं अट्ठभागपलियोवम' हे भदन्त ! ताराविमाने वसतां देवानां कियन्तं कालमायुरिति गौतमीय प्रश्ने भगवानाह-हे गौतम ! ताराविमाने वसतां देवानां जघन्येनाष्टभागपल्योपमम्, पल्योपमस्याष्टमो भाग इत्यर्थः, 'उक्कोसेणं चउभागपलियोवमं' उत्कर्षेण चतुर्भागपल्योपमं स्थितिरिति, पल्पोपमस्य चतुर्थों भाग इत्यर्थः 'ताराविमाणे देवीणं जहणणेणं अट्ठभागपलियोवम' ताराविमाने देवीनां जघन्येनाष्टभागपल्योपमं पल्योपमस्याष्टमो भागः । 'उक्कोसेणं साइरेगं अट्ठभागपलियोवम' उत्कर्षेण सातिरेकमष्टभाग पल्योपमं पल्योपमस्याष्टमो भाग इति पञ्चदशं द्वारमिति॥सू • ३१॥ ___एकत्रिंशत्सूत्रं व्याख्याय षोडशं द्वारं व्याख्यातुं द्वात्रिंशत्तमं सूत्रमाह-एएसिणं भंते !' इत्यादि, मूलम्-एएसि णं भंते ! चंदिम सूरियगहणक्खत्त तारारूवाणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! चंदिम सूरिया दुवे तुल्ला सव्वत्थोवा णक्खत्ता संखेजगुणा, गहा संखे. ज्जगुणा तारारूवा संखेजगुणा इति । जंबुद्दीवे णं भंते ! दीवे जहण्णपए वा उक्कोसपए वा केवइया तित्थयरा सव्वग्गेणं पन्नत्ता ? गोयमा ! जहएणपए चत्तारि उक्कोसपए चोत्तीसं तित्थयरा सबग्गेणं पन्नत्ता। जंबुद्दीवेणं भंते ! दीवे केवइया जहण्णपए वा उक्कोसपए वा चक्कवट्टी सव्वग्गेणं पल्योपम के कुछ अधिक चतुर्थभागप्रमाण है 'ताराविमाणे देवाणं जहण्णेणं अट्ठभागपलिओवर्म' ताराविमान में रहने वाले देवों की जघन्यस्थिति एक पल्योपम के आठवें भाग प्रमाण है और 'उकोसेणं चउभागपलिओवमं' उत्कृष्ट स्थिति एक पल्योपम के चतुर्थभागप्रमाण है 'ताराविमाणे देवीणं जहन्नेणं अट्ठभागपलिओवमं उक्कोसेणं साइरेगं अट्ठभागपलिओवम' ताराविमान में रहने वाली देवियों की जघन्य स्थिति एकपल्य के आठवें भागप्रमाण है और उत्कृष्ट स्थिति एक पल्य के कुछ अधिक आठवें भाग प्रमाण है ॥३१॥ पन्द्रहवां द्वार समाप्त पणेणं अटुभाग पलिओवमं त॥२विमानमा २डेना। यानी धन्यस्थिति से पत्या५मना मामा MIn प्रमाण छे भने, 'उक्कोसेणं चउभागपलिओवर्म' स्थिति में पक्ष्या५मना यता प्रमाण छ. 'ताराविमाणे देवीणं जहण्णेणं अट्ठभागपलिओवम उक्कोसेणं साइरेगं अभागपलिओवम' विमानमा २ नारी हेवायोनी धन्यस्थिति से पस्यना सामा ભાગ પ્રમાણ છે અને ઉત્કૃષ્ટસ્થિતિ એક પલ્પના કંઈક અધિક આઠમાં ભાગ પ્રમાણ છે. ૩૧ પંદરમુંદાર સમાપ્ત જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy