SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कारः सू० ५ मुहूर्त गति निरूपणम् नस्य षष्ठिभागं चैकषष्ठिधा छि वा षष्ठया चूर्णिका भागैः सूर्यः चक्षुः स्पर्शे शीघ्रमागच्छति, अथ प्रविशन् सूर्यो द्वितीये अहोरात्रे बाह्यतृतीयं मण्डलमुपसंक्रम्य चारं चरति । यदा खलु मदन्त ! सूर्यो बाह्यतृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा खलु एकैकेन मुहूर्तेन कियन्तं क्षेत्रं गच्छति, गौतम ! पंच पंच योजनसहस्राणि त्रीणि च चतुरुत्तराणि योजनशतानि एकोनचत्वारिंशत् च षष्ठिभागान योजनस्यैकैकेन मुहूर्तेन गच्छति, तदा खलु इहगतस्यमनुष्यस्य एकाधिकै द्वात्रिंशता योजनसह सैरे कोनपंचाशत् च षष्ठिभागे योजनस्य षष्ठिभागमेकषष्ठिधा छित्वा त्रयोविंशत्या चूर्णिका भागैः सूर्यः चक्षुः स्पर्श शीघ्रमागच्छतीति एवं खल्वेतेनोपायेन प्रविशन् सूर्यस्तदनन्तरात्मंडलात् तदनन्तरं मण्डलं संक्रामन् संक्रामन् अष्टादशाष्टादशषष्ठि मागान योजनस्येकैकस्मिन् मंडले मुहूर्त्तगति निवर्द्धयन् निवर्द्धयन् सातिरेकाणिपञ्चाशीति योजनानि पुरुषच्छायामभिवर्द्धयन् अभिवर्द्धयन् सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, एषः खलु द्वितीयः षण्मासः एतत् खलु द्वितीयस्य षण्मासस्य पर्यवसानम् एषः पल आदित्यः संवत्सरः एतत् खलु आदित्यस्य संवत्सरस्य पर्यवसानं प्रज्ञप्तम् ॥ ०५ ॥ टीका- 'जया णं भंते सूरिए' यदा यस्मिन्काले खलु भदन्त सूर्य आदित्यः 'सव्वब्यंतरं मंडलं' सर्वाभ्यन्तरं सर्वमण्डलापेक्षया आभ्यन्तरं मंडलम् 'उवसंकमिता चारं चरइ' उपसंक्रम्य संप्राप्य चारं गतिं चरति करोति 'तयाणं' तदा तस्मिन्काले खलु 'एगमेगेणं मुहुत्तेणं' एकैकेन मुहूर्तेन प्रतिमुहूर्तमित्यर्थः, 'केवइयं खेत्तं गच्छ' कियत् कियत् प्रमाणकं क्षेत्रम् गच्छतीति प्रश्नः, भगवानाह - 'गोयमे' त्यादि, 'गोयमा' हे गौतम ! 'पंच पंच जोयणसहस्सा' पंच पंच योजनसहस्राणि 'दोणिय एगावन्ने जोयणसए' द्वे चैकपञ्चाशत् योजनशते एक सातवें मुहूर्तगतिद्वार का वर्णन ४१ 'जयाणं भंते! सूरिए सव्वन्तरं मंडलं- इत्यादि' टिकार्थ- गौतमने इस सूत्र द्वारा ऐसा पूछा है- 'जयाणं भंते ! सूरिए सथ्यअंतरं मंडल' हे भदन्त ! जब सूर्य सर्वाभ्यन्तर- सब मण्डल की अपेक्षा आभ्यन्तर मण्डलपर 'उवसंकमित्ता चारं चरइ' आकर के अपनी गति करता है 'तयाणं' तब वह 'एगमेगेणं मुहु तेणं केवइयं खेतं गच्छइ' एक एक मुहूर्त में कितने क्षेत्र तक जाता है ? इसके उत्तर में प्रभु कहते हैं- 'गोयमा ! पंच पंच जोयणसहस्साई સાતમા મુહૂ ગતિ દ્વારનુ વર્ણન. 'जयाणं भंते ! सूरिए सव्वभंतर मंडल' इत्यादि टीडार्थ - गौतमस्वाभी मे या सूत्र वडे या जतना प्रश्न यछे - 'जयाणं भंते! सूरिए सव्वमंतर मंडलं' हे लत ! क्यारे सूर्य सर्वाल्यन्तर सर्व मंडजनी अपेक्षाये माल्य तर भने 'उवसंकामेत्ता चारं चर' प्राप्त उरीने गति उरे छे, 'तयाणं' से सभये 'एग - मेगेणं मुहुतेज' - मुहूर्त भां 'केवइयं खेतं गच्छन्' डेटला प्रभाणुवाणा क्षेत्रमां गति ५२ छे ? गौतमस्वाभीना या प्रश्नमा उत्तरभां प्रभुश्री हे छे-'गोयमा ! हे गौतम ! पंच-पंच जोयणसहस्साइ" पांच पांच इन्नर योन 'दोणिय एमावण्णे जोयणसए' जसेो ज० ६ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy